<<Previous

Ch. 6, § 7

(Japanese Tranl. by S. Tatsuyama:§7)

Next>>

tasyaivaṃ bhavaty āścaryaṃ yāvad ajñānasammūḍhā vateme bālapṛthagjanāḥ / yeṣām asaṃkhyeyā ātmabhāvā niruddhā nirudhyante nirotsyante ca / evaṃ ca kṣīyamāṇāḥ kāye na nirvidam utpādayanti / bhūyasyā mātrayā duḥkhayantraṃ vivardhayanti / saṃsārasrotasaś ca mahābhayān na nivartante / skandhālayaṃ ca notsṛjanti / dhātūragebhyaś ca na nirvidyante / nandīrāgataś cārakaṃ ca nāvabudhyante / ṣaḍāyatanaśūnyagrāmaṃ ca na vyavalokayanti / ahaṃkāramamakārābhiniveśānuśayaṃ ca na prajahanti / mānadṛṣṭiśalyaṃ ca noddharanti / rāgadveṣamohajvalanaṃ ca na praśamayanti / avidyāmohāndhakāraṃ ca na vidhamayanti / tṛṣṇārṇavaṃ ca nocchoṣayanti / daśabalasārthavāhaṃ ca na paryeṣante / mārāśayagahanānugatāś ca saṃsārasāgare vividhākuśalavitarkagrāhākule pariplavante /

永無辺際。無将護者。復無所知。彼無師友。雖有師友。不受道教。乃為無智。痴冥凡夫。眠蓋所縛。不可称計。自滅諸我。方尽当尽。不復起身。亦無所生。不信仏道。転復長益。勤苦悩患。有為生死。所見漂流。不捨陰蓋。不厭四大。不抜貢高。諸見瘡病。不別婬怒。不消無明。窈冥之室。不竭愛欲淵池之難。不求十力導師之業。入在魔行。堕于生死反覆之海。無善之想。去於自在。

爾時作是念。凡夫衆生。甚為可怪。無明痴故。有無量無辺阿僧祇身。已滅今滅当滅。如是常受生死。不能於身生厭離想。転更増長機関苦身。常為生死水漂。不能得返帰五陰舎。不能捨離。不畏四大毒蛇。不能抜出憍慢見箭。不能滅除貪恚痴焔。不能破壊無明愚闇。不能乾竭愛著大海。不求十力大聖導師。常随魔意。於生死城中。多為諸悪覚観所転。

又作是念。凡夫衆生甚為可怪。無明痴故。有無量身。已滅今滅当滅。如是生死。不能於身生厭離想。転更増長五道苦輪。生死水漂不能得返。帰五陰舎不能捨離。不知不畏四大毒蛇。不能抜出憍慢見箭。不能滅除貪恚痴火。不能破壊無明愚闇。不能乾竭愛著大海。不求十力大聖導師。常随魔意於生死城。常為諸悪覚観所転。

仏子。此菩薩摩訶薩。復作是念。此諸凡夫。愚痴無智。甚為可愍。有無数身。已滅。今滅。当滅。如是尽滅。不能於身而生厭想。転更増長。機関苦事。随生死流。不能還返。於諸蘊宅。不求出離。不知憂畏四大毒蛇。不能抜出諸慢見箭。不能息滅貪恚痴火。不能破壊無明黒暗。不能乾竭愛欲大海。不求十力大聖導師。入魔意稠林。於生死海中。為覚観波濤之所漂溺。

即此菩薩作是思惟。此諸迷倒異生之類甚為可愍。有無数身已滅当滅今亦滅没。如是尽滅不能於身而生厭離。転更増長衆苦機関。随生死流不能還返。不能棄捨諸蘊執蔵。不能厭離大種毒蛇。不能抜出見慢箭鏃。不能息滅貪恚痴火。不能飄蕩無明黒闇。不能枯涸渇愛巨海。不求十力大聖導師。随魔意楽稠林而行。常於無際生死溟渤種種尋伺波濤海獣。紛擾之中漂転無息