<<Previous

Ch. 6, § 8

(Japanese Tranl. by S. Tatsuyama:§8)

Next>>

apratiśaraṇās tathā saṃvegam āpadyante bahūni duḥkhāni pratyanubhavanti / yad uta jātijarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsān / hantāham eṣāṃ sattvānāṃ duḥkhārtānām anāthānām atrāṇānām aśaraṇānām alayanānām aparāyaṇānām andhānām avidyāṇḍakośapaṭalaparyavanaddhānāṃ tamo 'bhibhūtānām arthāyaiko 'dvitīyo bhūtvā tathārūpaṃ puṇyajñānasambhāropacayaṃ bibharmi yathārūpeṇa puṇyajñānasambhāropacayena sambhṛtena ime sarvasattvā atyantaviśuddhim anuprāpnuyur yāvad daśabalabalatām asaṅgajñānaniṣṭhām anuprāpnuyur iti /

如是苦患。不可称計。永而無護。無所帰。無救済。無利義。一己身。無輩伴。当以修行。如是像業。積功累徳。毎生自克。因能修慧。已能逮解一切衆生。究竟本浄。乃成十力。暢無為慧。巍巍明曜。

如是苦悩孤窮衆生。無有救者。無有舎者。無有究竟道者。唯我一人。独無等侶。修集福徳智慧。以是資糧。令此一切衆生。得住畢竟清浄。乃至使得一切法中。仏無礙智力。

如是苦悩。孤窮衆生無有救者。無有舎者。無有究竟道者。唯我一人独無等侶。修習福慧。以是資糧。令此衆生。住畢竟浄。乃至得一切法中無礙智力。

仏子。此菩薩摩訶薩。復作是念。此諸衆生。受如是苦。孤窮困迫。無救無依。無洲無舎。無導無目。無明覆翳。黒暗纒裹。我今為彼一切衆生。修行福智助道之法。独一発心。不求伴侶。以是功徳。令諸衆生。畢竟清浄。乃至獲得如来十力。無礙智慧。

我今為彼如是無量衆苦所逼。孤独無救無依無宅無洲無道。盲無目者無明卵㲉厚膜纒裹昏闇所覆諸有情故。独一無侶修集無量福智資糧。以是資糧令彼一切有情当証究竟清浄。乃至獲得如来十力無礙仏智。