<<Previous

Ch. 6, § 9

(Japanese Tranl. by S. Tatsuyama:§9)

Next>>

sa evaṃ suvilokitajñānābhinirhṛtayā buddhyā yat kimcit kuśalamūlam ārabhate tat sarvasattvaparitrāṇāyārabhate / sarvasattvahitāya sarvasattvasukhāya sarvasattvānukampāyai sarvasattvānupadravāya sarvasattvaparimocanāya sarvasattvānukarṣāya sarvasattvaprasādanāya sarvasattvavinayāya sarvasattvaparinirvāṇāyārabhate /

如是要慧。意已覚了。得道成就。所可造行。積功累徳。皆為衆生。而興立護。愍傷群黎。普安衆生。垂哀一切。欲度脱之。無嬈害心。不誹謗之。勧化衆生。靡不歓悦。為之導師。而令滅度。

如是思惟。従正観生於智力。発願所作。一切善根。皆為度諸衆生故。為一切衆生求好事故。求安楽故。為利益一切衆生故。為解脱一切衆生故。為一切衆生無苦悩故。為一切衆生無麁悪故。為一切衆生心清浄故。為調伏一切衆生故。為滅一切衆生諸憂悩苦満其願故。

如是思惟。従正観生於智力発願。所作一切善根。皆為度衆生故。為一切衆生求安楽故。為利益一切衆生故。為解脱一切衆生故。為一切衆生無苦悩故。為一切衆生無麁悪故。為一切衆生心清浄故。為調伏一切衆生故。為滅一切衆生諸憂悩苦。満其願故

仏子。此菩薩摩訶薩。以如是智慧。観察所修善根。皆為救護一切衆生。利益一切衆生。安楽一切衆生。哀愍一切衆生。成就一切衆生。解脱一切衆生。摂受一切衆生。令一切衆生。離諸苦悩。令一切衆生。普得清浄。令一切衆生。悉皆調伏。令一切衆生。入般涅槃。

菩薩如是以善観察智所引慧所修善根。皆為救護一切有情。為欲饒益一切有情。為欲安楽一切有情。為欲哀愍一切有情。為令有情無諸災患。為欲解脱一切有情。為欲引起一切有情。為令有情発起浄信。為欲調伏一切有情。為欲滅度一切有情而修集之。