<<Previous

Ch. 6, § 15

(Japanese Tranl. by S. Tatsuyama:§15)

Next>>

teṣāṃ ca sakāśād gauravacitrīkāreṇa satkṛtya dharmadeśanāṃ śṛṇoty udgṛhṇāti dhārayati śrutvā ca yathābalaṃ yathābhajamānaṃ pratipattyā sampādayati / bhūyastvena ca teṣāṃ tathāgatānāṃ śāsane pravrajati pravrajitaś ca śrutadhārī dharmabhāṇako bhavati / sa bhūyasyā mātrayā śrutācāradhāraṇīpratilabdho dharmabhāṇako bhavaty anekeṣāṃ ca buddhakoṭiniyutaśatasahasrāṇām antike 'nekakalpakoṭiniyutaśatasahasrāṇy asampramoṣatayā

在如来所。棄捨家業。出為沙門。於諸如来。聴受経典。成為法師。

親近聴法。聴法已出家。出家已。於諸仏所。聴受経法。而為法師。説法利益。得転勝多聞積三昧。乃至過百千万億劫。不忘此事。

親近聴法。聞法出家。而為法師。説法利益。得転勝多聞三昧。乃至過百千万億劫。而不忘失。

於諸仏所。恭敬聴法。聞已受持。随力修行。復於彼諸仏法中。而得出家。既出家已。又更聞法。得陀羅尼。為聞持法師。

慇重承事諸仏如来恭敬尊重。以希有想聴聞正法。聞已受持随分修行。多分於彼諸仏聖教。浄信出家既出家已。便則能作聞持法師。此復多分以聞行相。逮得総持而為法師。