<<Previous

Ch. 6, § 16

(Japanese Tranl. by S. Tatsuyama:§16)

Next>>

tasyāsyāṃ sudurjayāyāṃ bodhisattvabhūmau sthitasyānekān kalpāṃs tāni kuśalamūlāny uttapyante pariśudhyanti prabhāsvaratarāṇi ca bhavanty anekāni kalpaśatāny anekāni kalpasahasrāṇy anekāni kalpaśatasahasrāṇy anekāni kalpaniyutaśatasahasrāṇy anekāḥ kalpakoṭīr anekāni kalpakoṭiśatāny anekāni kalpakoṭiśatasahasrāṇy anekāni kalpakoṭiniyutaśatasahasrāṇi tasya tāni kuśalamūlāny uttapyante pariśudhyanti prabhāsvaratarāṇi ca bhavanti /

又復重聞。逮得総持無数億姟百千劫中。興顕徳本。究竟清浄。

是菩薩。爾時一切福徳善根。転勝明浄。

一切福徳善根。転勝明浄。

住此地中。経於百劫。経於千劫。乃至無量百千億那由他劫。所有善根。転更明浄。

菩薩住此難勝地者。於無量劫此諸善根。転勝熾然而得明浄。無量百劫無量千劫無量百千劫無量百千那庾多劫無量倶胝劫乃至無量百千倶胝那庾多劫。此諸善根転勝熾然而得明浄。