<<Previous

Ch. 6, § 17

(Japanese Tranl. by S. Tatsuyama:§17)

Next>>

tadyathāpi nāma bhavanto jinaputrās tad eva jātarūpaṃ musāragalvasṛṣṭaṃ bhūyasyā mātrayottapyate pariśudhyati prabhāsvarataraṃ bhavati / evam eva bhavanto jinaputrā bodhisattvasyāsyāṃ sudurjayāyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlāny upāyaprajñāvicāritāni bhūyasyā mātrayottapyante pariśudhyanti prabhāsvaratarāṇi ca bhavanti jñānaprayogaguṇābhinirhārād asaṃhāryavicāritatamāni ca bhavanti /

又如仏子妙宝車𤦲。共合相近。転相照曜。菩薩如是住於難勝開士之地。以此徳本。修善権慧。道義遂高。加大乗。応造功勲。所行無侶。

仏子。譬如成錬真金。以車𤦲磨瑩。其光転勝。菩薩住是地中。方便智慧力故。功徳善根。転浄明勝。下地所不及。

譬如成錬真金。硨磲磨瑩。其光転勝。菩薩住是地中。方便智慧力故。功徳善根。転浄明勝。下地不及。

仏子。譬如真金。以硨磲磨瑩。転更明浄。此地菩薩。所有善根。亦復如是。以方便慧。思惟観察。転更明浄。仏子。菩薩住此難勝地。以方便智。成就功徳。下地善根。所不能及。

唯諸仏子譬如金師。以所錬金作荘厳具。以車𤦲磨瑩転更熾然転復明浄。唯諸仏子菩薩住此難勝地中。此諸善根亦復如是。以方便慧思惟観察。更勝熾然転復明浄。由智加行功徳所引。思惟観察不可映奪。