<<Previous

Ch. 6, § 18

(Japanese Tranl. by S. Tatsuyama:§18)

Next>>

tadyathāpi nāma bhavanto jinaputrāś candrasūryagrahajyotirnakṣatrāṇāṃ vimānālokaprabhā vātamaṇḍalībhir asaṃhāryā bhavati mārutāsādhāraṇā ca / evam eva bhavanto jinaputrā bodhisattvasyāsyāṃ sudurjayāyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlāny upāyaprajñājñānacittavicāraṇānugatāny asaṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhair laukikāsādhāraṇāni ca bhavanti /

猶如仏子村落之中。有夜光珠。普照田地如雲風遍。吹浮遊転諸天宮殿。菩薩如是得難勝住。以是徳本善権智慧。心行普入。常処在世。無能乱者。

又如日月星宿。諸天宮殿。風持令去。不失法度。如是仏子。菩薩住難勝地。以方便思惟故。福徳善根。転倍明浄。

又如日月星宿。諸天宮殿。風持令去。不失法度。如是菩薩住難勝地。以方便思惟故。福徳善根転倍明浄。

仏子。如日月星宿。宮殿光明。風力所持。不可沮壊。亦非余風所能傾動。此地菩薩。所有善根。亦復如是。以方便智。随逐観察。不可沮壊。亦非一切声聞独覚世間善根所能傾動。

又諸仏子譬如日月。星宿宮殿所有光明。一切風輪不能映奪亦非風共。唯諸仏子菩薩住於難勝地中。於此善根亦復如是。以方便慧智思惟観察随所行故。一切声聞諸独覚等不能映奪。亦非世間余善根共。