<<Previous

Ch. 7, § 9

(Japanese Tranl. by S. Tatsuyama:§9)

Next>>

tatrāvidyāpratyayāḥ saṃskārā ity avidyāpratyayatā saṃskārāṇām anuccheda upastambhaś ca / saṃskārapratyayaṃ vijñānam iti saṃskārapratyayatā vijñānasyānuccheda upastambhaś ca / vijñānapratyayaṃ nāmarūpam iti vijñānapratyayatā nāmarūpasyānuccheda upastambhaś ca / nāmarūpapratyayaṃ ṣaḍāyatanam iti nāmarūpapratyayatā ṣaḍāyanasyānuccheda upastambhaś ca / ṣaḍāyatanapratyayo sparśa iti ṣaḍāyatanapratyayatā sparśasyānuccheda upastambhaś ca / sparśapratyayā vedaneti sparśapratyayatā vedanāyā anuccheda upastambhaś ca / vedanāpratyayā tṛṣṇeti vedanāpratyayatā tṛṣṇāyā anuccheda upastambhaś ca / tṛṣṇāpratyayam upādānam iti tṛṣṇāpratyayatopādānasyānuccheda upastambhaś ca / upādānapratyayo bhava ity upādānapratyayatā bhavasyānuccheda upastambhaś ca / bhavapratyayā jātir iti bhavapratyayatā jāter anuccheda upastambhaś ca / jātipratyayaṃ jarāmaraṇam iti jātipratyayatā jarāmaraṇasyānuccheda upastambhaś ca / avidyānirodhāt saṃskāranirodha ity avidyāpratyayatābhāvāt saṃskārāṇāṃ vyupaśamo 'nupastambhaś ca / saṃskāranirodhād vijñānanirodha iti saṃskārapratyayatābhāvād vijñānasya vyupaśamo 'nupastambhaś ca / vijñānanirodhān nāmarūpanirodha iti vijñānapratyayatābhāvān nāmarūpasya vyupaśamo 'nupastambhaś ca / nāmarūpanirodhāt ṣaḍāyatananirodha iti nāmarūpapratyayatābhāvāt ṣaḍāyatanasya vyupaśamo 'nupastambhaś ca / ṣaḍāyatananirodhāt sparśanirodha iti ṣaḍāyatanapratyayatābhāvāt sparśasya vyupaśamo 'nupastambhaś ca / sparśanirodhād vedanānirodha iti sparśapratyayatābhāvād vedanāyā vyupaśamo 'nupastambhaś ca / vedanānirodhāt tṛṣṇānirodha iti vedanāpratyayatābhāvāt tṛṣṇāyā vyupaśamo 'nupastambhaś ca / tṛṣṇānirodhād upādānanirodha iti tṛṣṇāpratyayatābhāvād upādānasya vyupaśamo 'nupastambhaś ca / upādānanirodhād bhavanirodha iti upādānapratyayatābhāvād bhavasya vyupaśamo 'nupastambhaś ca / bhavanirodhāj jātinirodha iti bhavapratyayatābhāvāj jāter vyupaśamo 'nupastambhaś ca / jātinirodhāj jarāmaraṇanirodha iti jātipratyayatābhāvāj jarāmaraṇasya vyupaśamo 'nupastambhaś ca //

従無明縁。則致衆行。名色六入。習更痛愛受有生老病死愁憂啼哭。無明縁故。無有断絶。不可究暢。如是有余。無明適消。衆行便滅。由是有耳。如是有余。

是中無明縁諸行者。無明令行不断。助成行故。行縁識者。令識不断。助成識故。識縁名色者。令名色不断。助成名色故。乃至生縁老死憂悲苦悩。生不断。相続助成故。無明滅故。則諸行滅。乃至老死憂悲苦悩。亦如是。是中無明若無。諸行亦無。因滅。則果滅余分亦如是。

又無明縁諸行者。無明令行不断。助成行故。行縁識者。令識不断助成識故。識縁名色者。令名色不断助成名色故。乃至生縁老死憂悲。苦悩者。令死不断助成死故。無明滅故則諸行滅。乃至生滅故老死憂悲苦悩滅。因滅故果亦滅。

仏子。此中無明縁行。乃至生縁老死者。由無明乃至生為縁。令行乃至老死。不断助成故。無明滅。則行滅。乃至生滅。則老死滅者。由無明乃至生不為縁。令諸行乃至老死。断滅不助成故。

復次於中無明縁行者。無明縁性。謂行不断復有扶助。行縁識者於行縁性。謂識不断復有扶助。識縁名色者於識縁性。謂名色不断復有扶助。名色縁六処者名色縁性。謂六処不断復有扶助。六処縁触者六処縁性。謂触不断復有扶助。触縁受者於触縁性。謂受不断復有扶助。受縁愛者於受縁性。謂愛不断復有扶助。愛縁取者於愛縁性。謂取不断復有扶助。取縁有者於取縁性。謂有不断復有扶助。有縁生者於有縁性。謂生不断復有扶助。生縁老死者於生縁性。謂老死不断復有扶助。無明滅故行滅者。由於無明縁性無故。諸行断滅更無扶助。行滅故識滅者。由於諸行縁性無故。識亦断滅更無扶助。識滅故名色滅者。由於識縁性無故名色断滅更無扶助。名色滅故六処滅者。由於名色縁性無故。六処断滅更無扶助六処滅故触滅者。由於六処縁性無故。触亦断滅更無扶助。触滅故受滅者。由於触縁性無故。受亦断滅更無扶助。受滅故愛滅者。由於受縁性無故。愛亦断滅更無扶助。愛滅故取滅者。由於愛縁性無故。取亦断滅更無扶助。取滅故有滅者。由於取縁性無故。有亦断滅更無扶助。有縁故生滅者。由於有縁性無故。生亦断滅更無扶助。生滅故老死滅者。由於生縁性無故。老死断滅更無扶助