<<Previous

Ch. 7, § 10

(Japanese Tranl. by S. Tatsuyama:§10)

Next>>

tatrāvidyā tṛṣṇopādānaṃ ca kleśavartmano 'vyavacchedaḥ / saṃskārā bhavaś ca karmavartmano 'vyavacchedaḥ / pariśeṣaṃ duḥkhavartmano 'vyavacchedaḥ / pravibhāgataḥ pūrvāntāparāntanirodho vartmano vyavacchedaḥ / evam eva trivartma nirātmakam ātmātmīyarahitaṃ saṃbhavati / vibhavati svabhāvato naḍakalāpasadṛśam //

彼以無明恩愛所受。長益塵労。無断絶時。及行所作。往返報応。報応展転。根無抜時。尽其余殃者。苦痛転。亦無休息。以無明矣。為去来今。見縛流布。宜当断絶。如是三転。三転無我。以離吾我。無明滅去。自然之業無有処所。猶如葦屋。

是中無明愛取。是三分。不断煩悩道。諸行及有。不断業道。余因縁分。不断苦道。先際後際。相続不断故。是三道不断。是三道。離我我所。而有生滅。如二竹相対而住。不堅似堅。

又無明愛取是三分。不断煩悩道。行有二分。不断業道。余因縁分。不断苦道。先後際相続故。是三道不断。是三道離我我所而有生滅。

仏子。此中無明愛取不断是煩悩道。行有不断。是業道。余分不断。是苦道。前後際分別滅三道断。如是三道。離我我所。但有生滅。猶如束蘆。

復次於中無明愛取。是謂煩悩流不断絶。行有是業流不断絶。余支是苦流不断絶。以差別故前後際滅。是流断絶如是三流。悉是無我離我我所。自性生滅猶若束蘆