<<Previous

Ch. 7, § 11

(Japanese Tranl. by S. Tatsuyama:§11)

Next>>

api tu khalu punar yad ucyate / avidyāpratyayāḥ saṃskārā ity eṣā paurvāntiky apekṣā / vijñānaṃ yāvad vedanety eṣā pratyutpannāpekṣā / tṛṣṇā yāvad bhava ity eṣāparāntiky apekṣā / ata ūrdhvam asya pravṛttir iti / avidyānirodhāt saṃskāranirodha ity apekṣāvyavaccheda eṣaḥ / evaṃ pariśeṣāṇām //

若池清浄。若苦衆悩。無明之故。則有行矣。是為本宿。未曽諸痛。因其識故。乃致痛痒。是為現在之痛痒行也。従愛致有。是為将来痛痒之原。従此以上。則無所生。無明適消。衆行便滅。亦為断絶。

無明因縁諸行者。即是過去世事。識名色六入触受。是現在事。愛取有生老死。是未来世事。於是有三世出。無明滅故諸行滅。名為断相続説。

又無明及行是過去事。識名色六入触受是現在事。愛取有生老死是未来事。於是有三世転。無明滅故未来事。於是有三世転。無明滅故諸行滅。名為断。三世相続説。

復次無明縁行者。是観過去。識乃至受。是観現在。愛乃至有。是観未来。於是以後。展転相続。無明滅行滅者。是観待断。

復次所説無明縁行是前世観待。識乃至受是現世観待。愛乃至有是後世観待。由是於後相続流転。無明滅故行滅者是観待断絶。