<<Previous

Ch. 7, § 12

(Japanese Tranl. by S. Tatsuyama:§12)

Next>>

api tu khalu punas triduḥkhatā dvādaśa bhavāṅgāny upādāya / tatrāvidyā saṃskārā yāvat ṣaḍāyatanam ity eṣā saṃskāraduḥkhatā / sparśo vedanā caiṣā duḥkhaduḥkhatā / pariśeṣāṇi bhavāṅgāny eṣā pariṇāmaduḥkhatā / avidyānirodhāt saṃskāranirodha iti triduḥkhatāvyavaccheda eṣaḥ / evaṃ pariśeṣāṇām //

有苦三患。十二報応。従因縁起。彼従無明。致于六入。是能滅行。衆行已滅。因是別致。衆行如是。有余二事。自縛苦更痛痒。尚有余尽別離之苦。

十二因縁。説名三苦。無明行識名色六入。名為行苦。触受名為苦苦。愛取有生死憂悲苦悩。名為壊苦。無明滅故。諸行滅。乃至老死。名為断三苦相続説。

又十二因縁説名三苦。無明行識名色六入名為行苦。触受名為苦苦。愛取有生老死憂悲苦悩名為壊苦。無明滅故諸行滅。乃至生滅故老死滅。名為断三苦相続説。

復次十二有支。名為三苦。此中無明行。乃至六処。是行苦。触受是苦苦。余是壊苦。無明滅行滅者。是三苦断。

復由如是十二有支有三苦性。此中諸行乃至六処是行苦性。触受此二是苦苦性。所余有支是壊苦性。無明滅故行滅者。是三苦性究竟断滅。