<<Previous

Ch. 7, § 13

(Japanese Tranl. by S. Tatsuyama:§13)

Next>>

avidyāpratyayāḥ saṃskārā iti hetupratyayaprabhavatvaṃ saṃskārāṇām / evaṃ pariśeṣāṇām / avidyānirodhāt saṃskāranirodha ity abhāvaḥ saṃskārāṇām / evaṃ pariśeṣāṇām //

無明適消。諸行便滅。三苦永断。従無明故。致諸行矣。従作縁故。致衆行耳。如是有余。

因無明。諸行生。余亦如是。無明滅。諸行滅。以諸行体性空故。余亦如是。

又因無明諸行生。無明滅諸行滅。以諸行性空故。余亦如是。

復次無明縁行者。無明因縁。能生諸行。無明滅行滅者。以無無明。諸行亦無。余亦如是。

無明縁行者是則顕行。従因従縁所生之性余亦如是。無明滅故行滅者此則顕示。行無自性余亦如是。