<<Previous

Ch. 7, § 14

(Japanese Tranl. by S. Tatsuyama:§14)

Next>>

avidyāpratyayāḥ saṃskārā ity utpādavinibandha eṣaḥ / evaṃ pariśeṣāṇām / avidyānirodhāt saṃskāranirodha iti vyayavinibandha eṣaḥ / evaṃ pariśeṣāṇām //

無明適消。衆行便滅。是為所有。一切諸行。有是余故。

無明因縁。諸行以生縛説。余亦如是。無明滅故。諸行滅。以滅縛説。余亦如是。

無明因縁諸行生。以生縛説。無明滅故諸行滅。以滅縛説。余亦如是。

又無明縁行者。是生繋縛。無明滅行滅者。是滅繋縛。余亦如是。

無明縁行者是生連縛余亦如是。無明滅故行滅者。是滅連縛余亦如是。