<<Previous

Ch. 7, § 15

(Japanese Tranl. by S. Tatsuyama:§15)

Next>>

avidyāpratyayāḥ saṃskārā iti bhāvānulomaparīkṣā / evaṃ pariśeṣāṇām / avidyānirodhāt saṃskāranirodha iti kṣayavyayānulomaparīkṣā / evaṃ pariśeṣāṇām //

有無明行。以権方便。開解大縛。有是余故。

無明因縁諸行。是随順無所有観説。無明滅諸行滅。是随順尽観説。余亦如是。

又無明因縁諸行生。是随順無所有観説。無明滅諸行滅。是随順尽観説。余亦如是。

又無明縁行者。是随順無所有観。無明滅行滅者。是随順尽滅観。余亦如是。

無明縁行者是随順有観余亦如是。無明滅故行滅者。是随順尽滅観余亦如是。