<<Previous

Ch. 7, § 16

(Japanese Tranl. by S. Tatsuyama:§16)

Next>>

sa evaṃ daśākāraṃ pratītyasamutpādaṃ pratyavekṣate 'nulomapratilomaṃ yad uta bhavāṅgānusaṃdhitaś ca ekacittasamavasaraṇataś ca svakarmāsaṃbhedataś ca avinirbhāgataś ca trivartmānuvartanataś ca pūrvāntapratyutpannāparāntāvekṣaṇataś ca triduḥkhatāsamudayataś ca hetupratyayaprabhavataś ca utpādavyayavinibandhanataś ca bhāvakṣayatāpratyavekṣaṇataś ca //

而有輪転。彼当以故観十二縁起滅所趣。反覆察之。由従因有。勤勤倚著。御身口意。因自作縁。供養所致。無有生業。其三迴転。使不復転。宿本無痛。習更三苦。修行報応諸縁起耳。仮如有人。挙其負債。而在解縛。観察無尽。無所有尽。

如是逆順十種。観十二因縁法。所謂。因縁分次第。身心所摂。自助成法。不相捨離。随三道行。分別先後際故。三苦差別故。従因縁起生滅縛故。無所有尽観故。

如是逆順十種観十二因縁法。所謂因縁分次第。心所摂。自助成法。不相捨離。随三道行。分別先後際。三苦差別。従因縁起。生滅縛。無所有尽観

仏子。菩薩摩訶薩。如是十種。逆順観諸縁起。所謂有支相続故。一心所摂故。自業差別故。不相捨離故。三道不断故。観過去現在未来故。三苦聚集故。因縁生滅故。生滅繋縛故。無所有尽観故

菩薩如是以十行相順逆観察諸縁起法。所謂有支相続故入一心故。自業差別故不相捨離故。三流不断故前今後世観待理故。三苦集故因縁所生故。生滅連縛故観有尽故。