<<Previous

Ch. 7, § 17

(Japanese Tranl. by S. Tatsuyama:§17)

Next>>

tasyaivaṃ daśākāraṃ pratītyasamutpādaṃ pratyavekṣamāṇasya nirātmato niḥsattvato nirjīvato niṣpudgalataḥ kārakavedakarahitato 'svāmikato hetupratyayādhīnataḥ svabhāvaśūnyato viviktato 'svabhāvataś ca prakṛtyā pratyavekṣamāṇasya śūnyatāvimokṣamukham ājātaṃ bhavati //
tasyaivaṃ bhavāṅgānāṃ svabhāvanirodhātyantavimokṣapratyupasthānato na kiṃcid dharmanimittam utpadyate / ato 'syānimittavimokṣamukham ājātaṃ bhavati //
tasyaivaṃ śūnyatānimittam avatīrṇasya na kaścid abhilāṣa utpadyate / anyatra mahākaruṇāpūrvakāt sattvaparipācanād evam asyāpraṇihitavimokṣamukham ājātaṃ bhavati //
ya imāni trīṇi vimokṣamukhāni bhāvayann ātmaparasaṃjñāpagataḥ kārakavedakasaṃjñāpagato bhāvābhāvasaṃjñāpagato

彼観此縁。縁適起時。識当来事。悉当了之。無我無人。無寿無命。自然為空。寂然恬怕有所造作。因遭得報。遵空脱門。心性懐此。如是滅尽。以無有余。現在之処所也。思惟専志。無相脱門。以故知之。無所慕楽唯志大哀。教授開化宿本衆生。是為心抱無願脱門。以能奉行。是三脱門。則以消除彼我之行及見作相。去於有無諸相之著。

爾時菩薩。随十二因縁。観無我無衆生。無寿命者。無人性空。離作者使作者。無主属衆。因縁無所有。如是観時。空解脱門現在前。滅此事。余不相続故。名無相解脱門現在前。知此二種。更不楽生。唯除大悲心。教化衆生。無願解脱門現在前。菩薩修行是三解脱門。離彼我相。離作者受者相。離有無相。

是菩薩随十二因縁。無我無人。無衆生。無寿命者。離作者使作者。無主属衆因縁。如是観時。空解脱門現在前。滅此事余不相続故。無相解脱門現在前。知此二種更不楽有唯大悲心教化衆生。無願解脱門現在前。菩薩修行三解脱門。離彼我相。離作者受者相。離有無相。

仏子。菩薩摩訶薩。以如是十種相観諸縁起。知無我無人。無寿命自性空。無作者無受者。即得空解脱門現在前。観諸有支。皆自性滅。畢竟解脱。無有少法相生。即時得無相解脱門現在前。如是入空無相已。無有願求。唯除大悲為首。教化衆生。即時得無願解脱門現在前。菩薩如是。修三解脱門。離彼我想。離作者受者想。離有無想

菩薩以是十種行相観諸縁起。由以無我無寿命者。無数取趣自性空寂。離作者受者観縁起故。空解脱門而現在前。即此菩薩彼諸有支自性滅故。究竟解脱現証住故。無少法相後生起者。由是無相解脱門而現在前。又此菩薩如是趣入空無相已。無余願求唯除大悲。為先導故成熟有情。由是無願解脱門而現在前。菩薩如是修習此三解脱門時。離自他想遠離作者及受者想。離有無想