<<Previous

Ch. 7, § 18

(Japanese Tranl. by S. Tatsuyama:§18)

Next>>

bhūyasyā mātrayā mahākaruṇāpuraskṛtaḥ prayujyate 'pariniṣpannānāṃ bodhyaṅgānāṃ pariniṣpattaye / tasyaivaṃ bhavati / saṃyogāt saṃskṛtaṃ pravartate / visaṃyogān na pravartate / sāmagryāḥ saṃskṛtaṃ pravartate / visāmagryā na pravartate / hanta vayam evaṃ bahudoṣaduṣṭaṃ saṃskṛtaṃ viditvāsya saṃyogasyāsyāḥ sāmagryā vyavacchedaṃ kariṣyāmo na cātyantopaśamaṃ sarvasaṃskārāṇām avirāgayiṣyāmaḥ sattvaparipācanatāyai //

復加進抱。大哀為無。益便精進。化諸凡夫未成道者。使得究暢。以能成就。輒達法会。転通法会。不復退還。具備和同。以進仁和。成就不退。若覩如是。所生瞋結瑕穢之病。由此合会。適以合会致此衆患。猶如江水流無休息。心自念言。不用余行。永修寂然。開化衆生。

悲心転増。以重悲心故。勤行精進。未満助菩提法。欲令満足。菩薩作是念。有為和合故増。離散則滅。衆縁具故増。不具故滅。我今知有為法多過故。不応具和合因縁。亦不畢竟滅有為法。為教化衆生故。

悲心転増。以悲心故。勤行精進。未満菩提法欲令満足。菩薩作是念。有為法和合故増。離散則減。縁具故増。不具則減。我知有為法過故。不応和合。具諸因縁。化衆生故。亦不畢竟滅有為法。

仏子。此菩薩摩訶薩。大悲転増。精勤修習。為未満菩提分法。令円満故。作是念。一切有為。有和合則転。無和合則不転。縁集則転。縁不集則不転。我如是。知有為法。多諸過患。当断此和合因縁。然為成就衆生故。亦不畢竟滅於諸行。

大悲為首。於未修証諸覚分法為修証故。転復修行作是思惟。由相応故有為法転。由不相応不能流転。由和合故有為流転。若無和合則不流転。我已解了諸有為法。如是多咎汚染而転。是故我今当断相応及彼和合。然為成熟諸有情故。不応永滅一切有為。