<<Previous

Ch. 7, § 24

(Japanese Tranl. by S. Tatsuyama:§24)

Next>>

tāṃś ca tathāgatān arhataḥ samyaksaṃbuddhān paryupāste teṣāṃ ca sakāśād gauravacitrīkāreṇa satkṛtya dharmadeśanāṃ śṛṇoty udgṛhṇāti dhārayati / śrutvā yathāvat samāpattiprajñājñānālokatayā prayujyate pratipattitaś cādhārayati / sa bhūyasyā mātrayā tathāgatadharmakośaprāpto bhavati /

在諸仏所。出家捐業。行作沙門。受聴経典。如所聞之。奉行智慧。勤修聖達。所行求義。即能逮致。転修覚進如来法蔵。逮大法明。

於諸仏所。聴法。聴法已。如実随智慧光明故。如所説行。令諸仏歓喜。是人転勝。知諸仏法蔵。

於諸仏所。聴受正法。如説修行。令仏歓喜。是人転勝。知仏法蔵。

於諸仏所。恭敬聴法。聞已受持。得如実三昧。智慧光明。随順修行。憶持不捨。又得諸仏甚深法蔵。

殷重承事諸仏如来。恭敬尊重以希有想。聴聞正法聞已受持。以無顛倒等持慧智。光明修行。堅固正行憶持不忘。転更得入如来法蔵。