<<Previous

Ch. 7, § 25

(Japanese Tranl. by S. Tatsuyama:§25)

Next>>

tasyāsyām abhimukhyāṃ bodhisattvabhūmau sthitasyānekān kalpāṃs tāni kuśalamūlāni bhūyasyā mātrayottaptaprabhāsvaratarāṇi bhavanti / anekāni kalpaśatāny anekāni kalpasahasrāṇy anekāni kalpaśataśahasrāṇy anekāni kalpaniyutaśatasahasrāṇy anekāḥ kalpakoṭīr anekāni kalpakoṭiśatāny anekāni kalpakoṭisahasrāṇy anekāni kalpakoṭiśatasahasrāṇy anekāni kalpakoṭīniyutaśatasahasrāṇi / tāni kuśalamūlāni bhūyasyā mātrayottaptaprabhāsvaratarāṇi bhavanti /

在不可数億百千劫兆載無限。成功徳本。遂顕巍巍。

乃至無量百千万億劫。諸善根転妙明浄。

乃至無量百千万億劫一切善根。転妙明浄。

経於百劫。経於千劫。乃至無量百千億那由他劫。所有善根。転更明浄。

於是菩薩住此第六現前地者。於無量劫此諸善根転復熾然転更明浄。無量百劫無量千劫無量百千劫無量百千那庾多劫無量倶胝劫無量百倶胝劫無量千倶胝劫無量百千倶胝劫無量百千倶胝那庾多劫。此諸善根転復熾然転更明浄。