<<Previous

Ch. 7, § 26

(Japanese Tranl. by S. Tatsuyama:§26)

Next>>

tadyathāpi nāma bhavanto jinaputrās tad eva jātarūpaṃ vaiḍūryaparisṛṣṭaṃ bhūyasyā mātrayottaptaprabhāsvarataraṃ bhavati / evam eva bhavanto jinaputrā bodhisattvasyāsyām abhimukhyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlāny upāyaprajñājñānavicāritāni bhūyasyā mātrayottaptaprabhāsvaratarāṇi bhavanti bhūyo bhūyaś ca praśamāsaṃhāryatāṃ gacchanti /

猶如仏子上宝琉璃。洗治発明。其光灼灼。菩薩如斯。住是目前菩薩道地。其徳日増。行善権智。益加顕発。以此徳本。転増寂然。遊歩無侶。

諸仏子。譬如真金。以琉璃磨瑩。光色転勝。菩薩住此現前地。以慧方便故。善根転勝。明浄寂滅。余地所不及。

譬如真金。以瑠璃磨瑩光色転勝。菩薩住現前地。以慧方便故。一切善根。転勝明浄。余地不及。

譬如真金。以毘瑠璃宝。数数磨瑩。転更明浄。此地菩薩。所有善根。亦復如是。以方便慧。随逐観察。転更明浄。転復寂滅。無能映蔽。

唯諸仏子譬如金師。以所錬金作荘厳具。以瑠璃宝瑩飾厠填。転得熾然転更明浄。唯諸仏子菩薩住此現前地中。此諸善根亦復如是。以方便慧随所思察。転得熾然転更明浄。展転寂滅無能映奪。