<<Previous

Ch. 7, § 27

(Japanese Tranl. by S. Tatsuyama:§27)

Next>>

tadyathāpi nāma bhavanto jinaputrāś candrābhā sattvāśrayāṃś ca prahlādayaty asaṃhāryā ca bhavati catasṛbhir vātamaṇḍalībhiḥ / evam eva bhavanto jinaputrā bodhisattvasyāsyām abhimukhyāṃ bodhisattvabhūmau sthitasya tāni kuśalamūlāny anekeṣāṃ sattvakoṭinayutaśatasahasrāṇāṃ kleśajvālāḥ praśamayanti prahlādayanty asaṃhāryāṇi ca bhavanti caturbhir mārāvacaraiḥ /

猶如仏子。其月大光。照衆生心。使各坦然。其四大風。所御宮殿。独而無侶。菩薩如是。以住目前菩薩道地。徳本日増。照除無数衆生塵労。抜愛欲瑕。総四魔径。独歩無侶。

諸仏子。譬如月明。能令衆生。身得清浄。四種風吹。不能遏絶。菩薩摩訶薩。住是現前地。善根転勝。能滅無量衆生煩悩之火。四種悪魔。所不能壊。

譬如月明。能令衆生。身得清涼。四種風吹不能遏絶。菩薩住現前地。善根転勝。能滅衆生煩悩之火。四種悪魔所不能壊。

譬如月光。照衆生身。令得清涼。四種風輪。所不能壊。此地菩薩所有善根。亦復如是。能滅無量百千億那由他衆生煩悩熾火。四種魔道。所不能壊。

又諸仏子譬如月光。能令有情身得悦予。非四風転所能断壊。唯諸仏子菩薩住此現前地中。此諸善根亦復如是。能滅無量百千倶胝那庾多有情煩悩火焔。非四魔道所能断壊。