<<Previous

Ch. 7, § 28

(Japanese Tranl. by S. Tatsuyama:§28)

Next>>

tasya daśabhyaḥ pāramitābhyaḥ prajñāpāramitātiriktatamā bhavati na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bhavanto jinaputrā bodhisattvasyābhimukhī nāma ṣaṣṭhī bodhisattvabhūmiḥ samāsanirdeśataḥ /

是為仏子菩薩大士以近目前第六菩薩所逮道地。

諸仏子。是名諸菩薩摩訶薩現前地。

諸仏子。是名略説菩薩現前地。

此菩薩。十波羅蜜中。般若波羅蜜偏多。余非不修。但随力随分。仏子。是名略説菩薩摩訶薩第六現前地。

彼於十種波羅蜜多慧到彼岸而得増上。余到彼岸随力随分非不修行。唯諸仏子是名略説菩薩第六現前地。