<<Previous

Ch. 7, § 29

(Japanese Tranl. by S. Tatsuyama:§29)

Next>>

yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena sunirmito bhavati devarājaḥ kṛtī prabhuḥ sattvānām abhimānapratiprasrabdhaye kuśalaḥ sattvāny ābhimānikadharmebhyo vinivartayitum / asaṃhāryaś ca bhavati sarvaśrāvakaparipṛcchāyāṃ kuśalaḥ sattvān pratītyasamutpāde 'vatārayitum / yac ca kiṃcit karmārabhate dānena vā priyavadyatayā vārthakiyayā vā samānārthatayā vā tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo 'nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratisaraṇo bhaveyam iti //

遵修住此。善能変化。設為天王。其四大者。覩之降息。独歩三界而無疇匹。声聞縁覚不敢諮問。所行徳本。布施愛敬。利益等利。化衆生心。不捨仏道至皆具足。念一切智。何所陳生。最第一願。勢力堅強。導御開化。成其普智。

菩薩住是地中。多作善化自在天王智慧猛利。能破一切増上慢者。声聞問難。不能窮尽。有所施作。布施愛語。利益同事。皆不離念仏。念法念諸菩薩伴。乃至不離念一切種智。常発願言。我於一切衆生。為首為尊。乃至於一切衆生。為依止者。

菩薩住是地。多作善化自在天王。智慧猛利能破一切増上慢者。声聞問難不能窮尽。有所施作。布施愛語。利益同事。皆不離念仏。不離念法。乃至不離念具足一切種智。常生是心。我当於一切衆生。為首為勝。乃至於一切衆生為依止者。

菩薩住此地。多作善化天王。所作自在。一切声聞。所有問難。無能退屈。能令衆生。除滅我慢深入縁起。布施愛語利行同事。如是一切諸所作業。皆不離念仏。乃至不離念具足一切種。一切智智。復作是念。我当於一切衆生中。為首為勝。乃至為一切智智依止者。

菩薩安住於此地時。受生多作妙化天王。能作自在善化有情。令増上慢畢竟休息。常以一切声聞問難不可映奪。能令有情証入縁起諸所作業。或以布施或以愛語。或以利行或以同事。此等一切悉皆不離仏作意法作意。僧伽作意菩薩作意。菩薩行作意到彼岸作意。諸地作意仏力作意。無所畏作意仏不共法作意。乃至不離一切行相妙相応一切智智作意。常作願言我当一切諸有情中。為首為勝為殊勝。為妙為微妙為上為無上。為導為将為帥。乃至願得一切智智所依止処。