<<Previous

Ch. 8, § 4

(Japanese Tranl. by S. Tatsuyama:§4)

Next>>

tasyaivaṃ bhavaty evam apramāṇaḥ khalu punas tathāgatānām arhatāṃ samyaksaṃbuddhānāṃ viṣayo yasya na sukarā saṃkhyā kartuṃ kalpakoṭiśatasahasrair yāvad etāvadbhir api kalpakoṭiniyutaśatasahasraiḥ / sarvabuddhānāṃ bhagavatāṃ viṣayo 'smābhiḥ samupasthāpayitavyo 'nābhogato 'kalpāvikalpataś ca paripūrayitavya iti / sa evaṃ supratyavekṣitajñānābhijñaḥ satatasamitam abhiyukta upāyaprajñāparibhāviteṣu mārgāntarārambhaviśeṣeṣu supratiṣṭhito bhavaty avicālyayogena //

斯等自謂是不可計乃逮仏名諸平等覚玄妙之地。所行殊特。不可称限。乃至若干無央数劫億百千姟。乃能積累如是仏法。自謂我等建立此道。不貪財業。無想不想。具足衆行。如斯諦観。縁神通慧。常行精進。入於道行。善権智慧。善住聖道。所行無動。一時閑静。奉行道教。未曽懈廃。自恣所欲。

諸菩薩。作是念。如是諸仏世尊。有無量無辺大勢力。不可以若干百千万億劫算数所知。如是諸仏勢力。我皆応集。不以強分別此彼得成。以不分別不取相故成。此菩薩如是智慧。善思惟。常修習大方便慧。令其安住仏道智中。以不動法故。

菩薩作是念。如是諸仏。有無量無辺大勢力。如是勢力。我応修集。得此勢力。不以分別。菩薩如是智慧思惟。修習大方便慧。安住仏智。以不動法故。

此菩薩作是念。如是無量如来境界。乃至於百千億那由他劫。不能得知。我悉応以無功用無分別心。成就円満。仏子。此菩薩。以深智慧。如是観察。常勤修習方便慧。起殊勝道。安住不動。

即此菩薩作是思惟。諸仏境界如是無量百倶胝劫不易算数。千倶胝劫百千倶胝劫。乃至爾所百千倶胝那庾多劫不易算数。此仏境界我応発起。以無功用無分別無異分別。当令円満。菩薩如是多善観智通。無間無欠精勤修学。以不動故名已安住於方便慧熏修不共進道勝行。