<<Previous

Ch. 8, § 5

(Japanese Tranl. by S. Tatsuyama:§5)

Next>>

sa ekakṣaṇam api mārgābhinirhārān na vyuttiṣṭhate sa gacchann eva jñānābhinirhārayukto bhavati tiṣṭhann api niṣaṇṇo 'pi śayāno 'pi svapnāntaragato 'py apagatanīvaraṇaḥ sarveryāpathe sthito 'virahito bhavaty ebhir evaṃrūpaiḥ saṃjñāmanasikāraiḥ / tasya sarvacittotpāde daśānāṃ bodhisattvapāramitānāṃ samudāgamaparipūriḥ samudāgacchati / tat kasmād dhetoḥ / tathā hi sa bodhisattvaḥ sarvāṃś cittotpādān utpannotpannān mahākaruṇāpūrvakān buddhadharmasamudāgamāya tathāgatajñānāya pariṇāmayati //

其行如是。巍巍之業。坐起経行。臥寐言談。黙然無蓋。常立威儀。不忘一切。不離若斯念道之行。彼発意頃心一念間。備積菩薩十度無極。普累功勲所以者何。菩薩大士。奉修如是所在発心。興無極哀。以為元首。合聚仏法。勧如来慧。

若欲常起種種度衆生道。無有障礙。来時亦起。去時亦起。坐臥住立。皆能起道。度脱衆生。離諸陰蓋。住諸威儀。常不離如是想念。是菩薩。於念念中。具足菩薩十波羅蜜及菩薩十地。何以故。是菩薩摩訶薩。於念念中。以大悲心為首。修習一切仏法。皆迴向如来智慧故。

常起種種度衆生道。無有障礙。行住坐臥。皆悉能起度衆生法。離諸陰蓋。住諸威儀。常不遠離如是想念。是菩薩於念念中。具足十波羅蜜。及十地行。何以故。是菩薩。於念念中。大悲為首。修習仏法。一切迴向大智慧故。

無有一念休息廃捨。行住坐臥。乃至睡夢。未曽暫与蓋障相応。常不捨於如是想念。此菩薩於念念中。常能具足十波羅蜜。何以故。念念皆以大悲為首。修行仏法。向仏智故。

又此菩薩於一刹那能引発道不起于定。行時引発如是正智。精勤修学住坐臥時。乃至眠夢遠離蓋障。諸威儀中不道如意。正想作意彼於一心一刹那中。十到彼岸具足成就。所以者何由是菩薩所起一切心之所念。念念皆以大悲為首。迴向修証一切仏法趣如来智。