<<Previous

Ch. 8, § 11

(Japanese Tranl. by S. Tatsuyama:§11)

Next>>

evam eva bho jinaputrāḥ prathamāṃ bhūmim upādāya bodhisattvaḥ pāramitāyānābhirūḍhaḥ sarvajagad anuvicaran saṃkleśadoṣān prajānāti na ca tair doṣair lipyate samyagmārgābhirūḍhatvāt / na ca tāvat samatikrāntaḥ sarvajagatsaṃkleśadoṣān vaktavyaḥ / saptasu bhūmiṣu sarvaprāyogikacaryāṃ vihāya saptamyā bhūmer aṣṭamīṃ bodhisattvabhūmim avakrānto bhavati / tadā pariśuddhaṃ bodhisattvayānam abhirūḍhaḥ sarvajagad anuvicaran sarvajagatsaṃkleśadoṣān prajānāti na ca tair doṣair lipyate samatikrāntatvāl lokakriyābhyaḥ //

如是仏子。従初発意。在菩薩住。乗度無極。皆知一切衆生之行。不為塵穢之所汚染。升奉道堂。亦無所犯。乃名曰七。仮使能棄一切諸行。因従第七。至第八住。亦承清浄菩薩之乗。悉了一切衆生之行。不著塵労。瑕穢不染。永無所犯。輒得超度。入玄妙法。

諸仏子。菩薩亦如是。従初地来。在諸波羅蜜乗。知一切衆生心所行事。及煩悩垢。而不為煩悩垢之所汚。以乗善道故。而不名為過。若菩薩。捨一切所修功行道。従七地。入八地。爾時名為乗菩薩清浄乗。悉知一切世間諸煩悩垢。而不為諸煩悩所汚。亦名為過。

菩薩亦如是。従初地在諸波羅蜜乗。知一切衆生心所行事。及煩悩垢。不為煩悩垢之所汚。雖乗善道不名為過。若捨一切所修功行。入於八地。爾時名為乗清浄乗。悉知一切諸煩悩垢。不為煩悩垢之所汚。乃名為過。

仏子。菩薩亦復如是。始従初地。至於七地。乗波羅蜜乗。遊行世間。知諸世間煩悩過患。以乗正道故。不為煩悩過失所染。然未名為超煩悩行。若捨一切有功用行。従第七地。入第八地。乗菩薩清浄乗遊行世間。知煩悩過失不為所染。爾乃名為超煩悩行。以得一切尽超過故。

仏子菩薩亦復如是。始初地乗御菩薩到彼岸乗。遍遊世間知諸有情雑染過患。而不為彼衆患所汚乗正道故。然於七地猶未可言超煩悩患。若捨一切有功用。従第七地入第八地。乗御菩薩清浄之乗遍遊世間。知雑染患不為所染。已超過故菩薩安住於此。