<<Previous

Ch. 8, § 12

(Japanese Tranl. by S. Tatsuyama:§12)

Next>>

asyāṃ punar bho jinaputrāḥ saptamyāṃ bodhisattvabhūmau sthito bodhisattvo bhūyastvena rāgādipramukhaṃ sarvakleśagaṇaṃ samatikrānto bhavati / so 'syāṃ dūraṃgamāyāṃ bodhisattvabhūmau caran bodhisattvo 'saṃkleśāniṣkleśa iti vaktavyaḥ / tat kasmāt / asamudācārāt sarvakleśānāṃ na saṃkleśa iti vaktavyaḥ / tathāgatajñānābhilāṣād aparipūrṇābhiprāyatvāc ca na niṣkleśa iti vaktavyaḥ //

是故仏子。菩薩若逮此第七住。若在婬種。越一切欲。住在彼欲。行清浄法。不当謂之有塵無塵雖習在欲。則無塵労。願如来慧。未具所願。不当謂之離塵労也。

諸仏子。菩薩住是七地。多過貪欲等諸煩悩。衆在此七地。不名有煩悩者。不名無煩悩者。何以故。一切煩悩。不発起故。不名有煩悩者。貪求如来智慧。未満願故。不名無煩悩者。

諸仏子。菩薩住七地。過貪欲等諸煩悩垢。在此七地。不名有煩悩。不名無煩悩。何以故。一切煩悩不起故。不名有煩悩。貪求如来智慧。未満願故。不名無煩悩」

仏子。此第七地菩薩尽超過多貪等諸煩悩衆住此地。不名有煩悩者。不名無煩悩者。何以故。一切煩悩。不現行故。不名有者。求如来智。心未満故。不名無者

菩薩第七地中多分超過貪等一切諸煩悩。衆菩薩修此遠行地時。如応当言非有煩悩非無煩悩所以者何。一切煩悩不現行故。不応説為有煩悩者。希求仏智猶未得故。不応説為無煩悩者。