<<Previous

Ch. 8, § 13

(Japanese Tranl. by S. Tatsuyama:§13)

Next>>

so 'syāṃ saptamyāṃ bodhisattvabhūmau sthito bodhisattvo 'dhyāśayapariśuddhena kāyakarmaṇā samanvāgato bhavati / adhyāśayapariśuddhena vākkarmaṇādhyāśayapariśuddhena manaskarmaṇā samanvāgato bhavati / ye ceme daśākuśalāḥ karmapathās tathāgatavivarṇitās tān sarveṇa sarvaṃ samatikrānto bhavati / ye ceme daśa kuśalāḥ karmapathāḥ samyaksaṃbuddhānubhāvitās tān satatasamitam anuvartate / yāni laukikāni śilpasthānakarmasthānāni yāny abhinirhṛtāni pañcamyāṃ bodhisattvabhūmau tāny asya sarvāṇy anābhogata evaṃ pravartante / sa ācāryaḥ saṃmato bhavati trisāhasramahāsāhasralokadhātau / sthāpayitvā tathāgatān arhataḥ samyaksaṃbuddhān aṣṭamīṃ bhūmim upādāya ca bodhisattvān nāsya kaścit samo bhavaty āśayena vā prayogeṇa vā / yāni cemāni dhyānāni samādhayaḥ samāpattayo 'bhijñā vimokṣāś ca tāny asya sarveṇa sarvam āmukhībhavanti bhāvanābhinirhārākāreṇa / na ca tāvad vipākataḥ pariniṣpannāni bhavanti tadyathāpi nāmāṣṭamyāṃ bodhisattvabhūmau sthitasya bodhisattvasya / asyāṃ saptamyāṃ bodhisattvabhūmau sthitasya bodhisattvasya sarvacittotpādeṣu prajñopāyabhāvanābalaṃ paripūryate / bhūyasyā mātrayā sarvabodhyaṅgaparipūriṃ pratilabhate //

住此地已。志性清浄。身行清白。究竟鮮潔。口所言辞。心所念行。本末清浄。其心一切所可念事。皆度衆生。諮嗟誹謗如来至真。有形無形。諸平等覚。所可言教。皆悉順従。未曽違之。無復慕楽世俗所有工匠異術。猶如第五住菩薩道。不好世間。普為師友。多所悦可。一切所好。至未曽有。楽至真法。住于三千大千世界。如来至真等正覚。及第八住菩薩道行。無等侶。志性所行。常懐仁和。其意所乗。以恒進定。及与神通三脱之門。皆修専精。奉行道門。無所希望。尚未成就第八菩薩道地。

菩薩住是七地。成就深浄身業。深浄口業。深浄意業是菩薩。所有不善業道。諸仏所呵。随煩悩垢者。如是諸業。悉已得過。所有善業道。諸仏所讃。是則常行。又世間経書伎芸。如五地中説。自然而得。於三千大千世界中。最為希有。得為大師。唯除如来入八地菩薩。無有衆生。深心妙行。能与等者。是菩薩。所有禅定。神通解脱三昧。雖未得果報。所生而随意自在。菩薩住是遠行地。於念念中。具足修集方便慧力。及一切助菩提法。転勝具足。

菩薩住七地。成就深浄身口意業。是菩薩所有不善業随煩悩者。悉已捨離。所有善業常修習行。又世間経書。如五地説自然而得。於三千大千世界。最為希有。得為大師。唯除如来八地菩薩。無有衆生深心妙行能与等者。是菩薩所有禅定神通解脱三昧。不随禅生。所欲自在。菩薩住遠行地。於念念中。具足修集方便慧力。及一切助菩提法。転勝具足。

仏子。菩薩住此第七地。以深浄心。成就身業。成就語業。成就意業。所有一切不善業道。如来所訶。皆已捨離。一切善業。如来所讃。常善修行。世間所有。経書技術。如五地中説。皆自然而行。不仮功用。此菩薩。於三千大千世界中。為大明師。唯除如来及八地已上。其余菩薩。深心妙行。無与等者。諸禅三昧。三摩鉢底。神通解脱。皆得現前。然是修成。非如八地報得成就。此地菩薩。於念念中。具足修習方便智力及一切菩提分法。転勝円満

菩薩住此第七地中。成就増上意楽清浄身語意業超過一切。如来所毀不善業道。常恒護持諸仏所讃十善業道如前所説。於第五地所引世間工巧業処。此之一切七地菩薩。以無功用自然而転。於此三千大千世界共許為師。唯除如来正遍等覚及已安住第八地等。諸大菩薩意楽加行無与等者。所有静慮等持等至神通解脱。此彼一切皆得現前。由修行相現在前故。非由異熟而得成就。如第八地於此菩薩。安住第七遠行地者。諸心念中妙慧方便修力成満。一切覚支転得円満。