<<Previous

Ch. 8, § 14

(Japanese Tranl. by S. Tatsuyama:§14)

Next>>

so 'syāṃ saptamyāṃ bodhisattvabhūmau sthitaḥ san suvicitavicayaṃ ca nāma bodhisattvasamādhiṃ samāpadyate / suvicintitārthaṃ ca nāma / viśeṣamatiṃ ca nāma / prabhedārthakośaṃ ca nāma / sarvārthavicayaṃ ca nāma / supratiṣṭhitadṛḍhamūlaṃ ca nāma / jñānābhijñāmukhaṃ ca nāma / dharmadhātu(pari)karmaṃ ca nāma / tathāgatānuśaṃsaṃ ca nāma / vicitrārthakośasaṃsāranirvāṇamukhaṃ ca nāma bodhisattvasamādhiṃ samāpadyate / sa evaṃpramukhāni mahābhijñājñānamukhāni paripūrṇāni daśasamādhiśatasahasrāṇi bhūmipariśodhikāni samāpadyate //

住斯地已。一切発意。遵承権慧咸以具足。遂修道品。以得菩薩普具足業七住道地。逮成開士善択三昧正受。次名善念義定。意勝定。分別義定。審宣法定。善住本定。慧通門定。修法誡定。若干義蔵定。生死無為定門。菩薩逮此三昧正受。如是備悉百万定意。道地清浄。

住是遠行地中。能入善択菩薩三昧。善思義三昧。益意三昧。分別義蔵三昧。如実択法三昧。堅根安住三昧。知神通門三昧。法性三昧。如来利三昧。種種義蔵三昧。不向生死涅槃三昧。如是具足百万菩薩三昧。

能入菩薩善伏三昧。善思義三昧。進慧三昧。分別義蔵三昧。如実分別法三昧。堅固安住三昧。知神通門三昧。浄法界三昧。順仏教三昧。種種義蔵三昧。背生死向涅槃三昧。如是具足百万三昧。浄治此地。

仏子。菩薩住此地。入菩薩善観択三昧。善択義三昧。最勝慧三昧。分別義蔵三昧。如実分別義三昧。善住堅固根三昧。智慧神通門三昧。法界業三昧。如来勝利三昧。種種義蔵生死涅槃門三昧。入如是等具足大智神通門百万三昧。浄治此地。

復次而是菩薩住此第七菩薩地時。入名善思択菩薩三摩地。名善思義三摩地。名殊勝慧三摩地。名分別義蔵三摩地。名択一切義三摩地。名善住堅根三摩地。名智神通門三摩地。名法界瑩飾三摩地。名如来勝利三摩地。名入種種義蔵生死涅槃門三摩地。菩薩如是大智神通為首。入満百万諸三摩地浄治此地。