<<Previous

Ch. 8, § 15

(Japanese Tranl. by S. Tatsuyama:§15)

Next>>

sa eṣāṃ samādhīnām upāyaprajñāsupariśodhitānāṃ pratilambhān mahākaruṇābalena cātikrānto bhavati śrāvakapratyekabuddhabhūmim abhimukhaś ca bhavati prajñājñānavicāraṇābhūmeḥ //

因其正受。以斯定意。逮浄権慧。又入大哀無窮之力。過声聞地。越縁覚地。近行慧門。

善清浄故。深得大悲力故。名為過声聞辟支仏地。趣仏智地。

是菩薩得是三昧智慧方便善清浄故。深得大悲力故。名為過声聞辟支仏地趣仏智地。

是菩薩。得此三昧。善治浄方便慧故。大悲力故。超過二乗地。得観察智慧地

由得如是妙方便慧之所熏修三摩地故。獲大悲故。超過声聞独覚乗地。智慧観察地現在前。