<<Previous

Ch. 8, § 16

(Japanese Tranl. by S. Tatsuyama:§16)

Next>>

tasyāsyāṃ saptamyāṃ bodhisattvabhūmau sthitasya bodhisattvasyāpramāṇaṃ kāyakarma nimittāpagataṃ pravartate / apramāṇaṃ vākkarma nimittāpagataṃ pravartate / apramāṇaṃ manaskarma nimittāpagataṃ pravartate / suviśodhitam anutpattikadharmakṣāntyavabhāsitam //

以住此定。持順無量身行之業。進誦瑞応。口言心念。亦不可限。見諦清浄。光明巍巍。無所従生法忍」

是菩薩。住是地。無量身業無相行。無量口業無相行。無量意業無相行。是菩薩。清浄行故。顕照無生法忍。

是菩薩住是地。無量身業無相行。無量口意業無相行。是菩薩清浄行故。得無生法忍。照明諸法。

仏子。菩薩住此地。善浄無量身業無相行。善浄無量語業無相行。善浄無量意業無相行故。得無生法忍光明。

於是菩薩住此菩薩第七地者。無量身業離相随転。無量語業離相随転。無量意業離相随転。極善清浄無生法忍之所顕発。