<<Previous

Ch. 8, § 17

(Japanese Tranl. by S. Tatsuyama:§17)

Next>>

vimukticandra āha / nanu bho jinaputrāḥ prathamāyām eva bodhisattvabhūmau sthitasya bodhisattvasyāpramāṇaṃ kāyavāṅmanaskarma sarvaśrāvakapratyekabuddhacaryāṃ samatikrāntaṃ bhavati // vajragarbha āha / bhavati bho jinaputrās tat punar buddhadharmādhyālambanamāhātmyena na punaḥ svabuddhivicāreṇa / asyāṃ tu punaḥ saptamyāṃ bodhisattvabhūmau svabuddhigocaravicārapratilambhād asaṃhāryaṃ (sc. śrāvakapratyekabuddhair) bhavati / tadyathāpi nāma bhavanto jinaputrā rājakulaprasūto rājaputro rājalakṣaṇasamanvāgato jātamātra eva sarvāmātyagaṇam abhibhavati rājādhipatyena na punaḥ svabuddhivicāreṇa / yadā punaḥ sa saṃvṛddho bhavati tadā svabuddhibalādhānataḥ sarvāmātyakriyāsamatikrānto bhavati / evam eva bho jinaputrā bodhisattvaḥ saha cittotpādena sarvaśrāvakapratyekabuddhān abhibhavaty adhyāśayamāhātmyena na punaḥ svabuddhivicāreṇa / asyāṃ tu saptamyāṃ bodhisattvabhūmau sthito bodhisattvaḥ svaviṣayajñānaviśeṣamāhātmyāvasthitatvāt sarvaśrāvakapratyekabuddhakriyām atikrānto bhavati //

又問其初発意。得第一住。其身口意。不普越度声聞縁覚乎。答曰。以故勤修弘広之心。行至七住。乃能逮成自在己行。而無等侶。猶如有人。生於王家。乃為王子。有殊異徳。為諸群臣。所見奉敬。不以自己而放恣行。仮使長大。承己身力。超諸臣下所論国位。菩薩如是。這初発意。過諸声聞縁覚之地。心性柔和。寛弘無極。是為菩薩七住之地。己慧自在。

解脱月菩薩言。仏子。若菩薩住初地。有無量身業。無量口業。無量意業。已能過一切声聞辟支仏地。金剛蔵菩薩言。縁大法故。能過。非是実行力。此第七地。自実行力故。一切声聞辟支仏。所不能壊。仏子。譬如生在王家。即勝一切群臣百官。何以故。豪尊力故。身既長大。智慧成立。真実得勝。諸仏子。菩薩摩訶薩。初発心時。已勝一切声聞辟支仏。以発大願。深心清浄故。今住此地。自以智力故勝。

解脱月菩薩言。仏子。菩薩住初地。有無量身業。無量口意業。已能過声聞辟支仏地。金剛蔵菩薩言。縁大法故過。非実行力。第七地実行力故。一切声聞辟支仏所不能壊。譬如生在王家。即勝一切。何以故。地尊貴故。其身長大。智慧成就。爾乃真実。勝於一切。菩薩亦如是。初発心時。勝於二乗。以発大願深心清浄故。今住此地。以智慧力。勝於声聞及辟支仏。

解脱月菩薩言。仏子。菩薩従初地来。所有無量。身語意業。豈不超過二乗耶。金剛蔵菩薩言。仏子。彼悉超過。然但以願求諸仏法故。非是自智観察之力。今第七地自智力故。一切二乗。所不能及。譬如王子。生在王家。王后所生。具足王相。生已即勝一切臣衆。但以王力。非是自力。若身長大。芸業悉成。乃以自力。超過一切。菩薩摩訶薩。亦復如是。初発心時。以志求大法故。超過一切声聞独覚。今住此地。以自所行。智慧力故。出過一切二乗之上。

解脱月菩薩言。唯仏子初地菩薩。豈無無量身語意業。超諸声聞独覚行耶。金剛蔵菩薩言仏子。雖有此行但由仏法所縁増上力故。非由自覚慧所観察。於此菩薩第七地中。由自覚慧観境界故無能映奪。仏子譬如王子生在王家。正后所生具足王相。纔生即能映蔽臣衆。但以父王増上自在。非以自智之所思察。若身長大芸業悉成。乃以自智力所持故。超過一切衆臣所作。仏子菩薩亦復如是。由初発心映蔽一切声聞独覚。但由広大増上意楽。非由自覚慧所観察。今此菩薩第七地中。於自所行安立智故。出過一切声聞独覚所作事業