<<Previous

Ch. 8, § 18

(Japanese Tranl. by S. Tatsuyama:§18)

Next>>

sa khalu punar bho jinaputrā bodhisattvo 'syāṃ saptamyāṃ bodhisattvabhūmau sthito gambhīrasya viviktasyāpracārasya kāyavāṅmanaskarmaṇo lābhī bhavati / na cottaraṃ viśeṣaparimārgaṇābhiyogam avasṛjati / [yena parimārgaṇābhiyogena nirodhaprāptaś ca bhavati na ca nirodhaṃ sākṣātkaroti //]

入七住菩薩。甚為深也。亦寂然也。至無行也。身口心也。逮得道業。不復重進。更求義也。何所望捨。不望不捨。乃為大道也

諸仏子。菩薩住在七地。得甚深遠離無行。身口意業。転求勝法。而不捨離。以是転勝心故。雖行実際。而不証実際。

仏子。菩薩住七地。得甚深遠離無行。身口意業転求勝法而不捨離。以転勝心故。雖行実際。而不証実際。

仏子。菩薩住此第七地。得甚深遠離無行常行。身語意業。勤求上道。而不捨離。是故菩薩。雖行実際。而不作証

仏子菩薩住此第七地已。雖得甚深寂静無行身語意業而不捨離。尋求勝進勇猛加行。