<<Previous

Ch. 8, § 19

(Japanese Tranl. by S. Tatsuyama:§19)

Next>>

vimukticandra āha / katamāṃ bhūmim upādāya bodhisattvo nirodhaṃ samāpadyate // vajragarbha āha / ṣaṣṭhīṃ bho jinaputrā bodhisattvabhūmim upādāya bodhisattvo nirodhaṃ samāpadyate / asyāṃ punaḥ saptamyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvaś cittakṣaṇe cittakṣaṇe nirodhaṃ samāpadyate ca vyuttiṣṭhate ca / na ca nirodhaḥ sākṣātkṛta iti vaktavyaḥ / tena so 'cintyena kāyavāṅmanaskarmaṇā samanvāgata ity ucyate /

又問仏子。何謂菩薩所住道地也。乃至菩薩寂滅成就正真之行。答曰。已逮六住。能行斯法。乃致菩薩七住道地。一時発心。心数数念。輒致寂滅成就正行。不当謂之証於滅尽。

解脱月言。仏子。菩薩摩訶薩。従何地来。能入寂滅。金剛蔵言。菩薩摩訶薩。従第六地来。能入寂滅。今住此地。於念念中。能入寂滅。而不証寂滅。是名菩薩。成就不可思議。身口意業。

解脱月言。仏子。菩薩従何地来。能入寂滅。金剛蔵言。従六地来。能入寂滅。今住此地。於念念中。能入寂滅。而不証寂滅。是菩薩成就不可思議身口意業。

解脱月菩薩言。仏子。菩薩従何地来。能入滅定。金剛蔵菩薩言。仏子。菩薩従第六地来。能入滅定。今住此地。能念念入。亦念念起。而不作証。故此菩薩。名為成就不可思議。身語意業。

解脱月菩薩言仏子菩薩斉何等地能入滅定。金剛蔵菩薩言仏子菩薩従第六地能入滅定。今住菩薩第七地中。能於一一心刹那中。趣入滅定而不応言於滅作証。由此菩薩説為成就甚難希奇身語意業。