<<Previous

Ch. 8, § 20

(Japanese Tranl. by S. Tatsuyama:§20)

Next>>

āścaryaṃ bho jinaputrā yatra hi nāma bodhisattvo bhūtakoṭivihāreṇa ca viharati / na ca nirodhaṃ sākṣātkaroti / tadyathāpi nāma bho jinaputrāḥ puruṣaḥ kuśalo mahāsāgare vārilakṣaṇābhijñaḥ paṇḍito vyakto medhāvī tatropagatayā mīmāṃsayā samanvāgato mahāsāgare mahāyānapātrābhirūḍho vahanakuśalaś ca bhavati vārikuśalaś ca bhavati na ca mahāsamudre vāridoṣair lipyate / evam eva bho jinaputrā asyāṃ saptamyāṃ bodhisattvabhūmau pratiṣṭhito bodhisattvaḥ sarvajñajñānamahāsāgarāvatīrṇaḥ pāramitāmahāyānapātrābhirūḍho bhūtakoṭivihāreṇa ca viharati na ca nirodhaṃ sākṣātkaroti (na ca saṃskṛtātyantavyupaśamavitarkadoṣair lipyate) //

以是之故。身口心行。不可思議。従其所作。此之謂也。若有菩薩。遊于本際。而不取証。猶如仏子。時彼丈夫乗大舟船。入於大海。将船之師。工有方便。知水之宜。既行大海。不遭水難。如是仏子。菩薩立行。逮第七住。乗度無極道法之船。遊行本際。而不取証。

行実際而不証実際。仏子。譬如有人。乗船入於大海。善為行法。善知水相。不為水患所害。如是菩薩摩訶薩。住此七地。乗諸波羅蜜船。能行実際。而不証実際。

行実際。而不証実際。譬如有人。乗船入海。善為行法。善知水相。不為水害之所淪没。如是菩薩住此七地。乗諸波羅蜜船。能行実際。而不証実際。

行於実際。而不作証。譬如有人。乗船入海。以善巧力。不遭水難。此地菩薩。亦復如是。乗波羅蜜船。行実際海。以願力故。而不証滅

謂常安住実際住中。而於寂滅能不作証。仏子譬如有人乗大船舶入於大海。得船善巧善知水相。此終不遭大海水難。仏子菩薩住此第七地中亦復如是。乗到彼岸船常能安住実際住中。而於寂滅能不作証。