<<Previous

Ch. 8, § 21

(Japanese Tranl. by S. Tatsuyama:§21)

Next>>

sa evaṃ jñānabalādhānaprāptaḥ samādhijñānabalabhāvanābhinirhṛtayā buddhyā mahatopāyaprajñābalādhānena saṃsāramukhaṃ cādarśayati / nirvāṇasatatāśayaś ca bhavati / mahāparivāraparivṛtaś ca bhavati / satatasamitaṃ ca cittavivekapratilabdho bhavati / traidhātukopapattiṃ ca praṇidhānavaśenābhinirharati sattvaparipācanārthaṃ na ca lokadoṣair lipyate / śāntapraśāntopaśāntaś ca bhavati / upāyena ca jvalati / jvalaṃś ca na dahate / saṃvartate ca buddhajñānena / vivartate ca śrāvakapratyekabuddhabhūmibhyām / buddhajñānaviṣayakośaprāptaś ca bhavati / māraviṣayagataś ca dṛśyate / caturmārapathasamatikrāntaś ca bhavati / māraviṣayagocaraṃ cādarśayati / sarvatīrthyāyatanopagataś ca dṛśyate / buddhatīrthyāyatanānutsṛṣṭāśayaś ca bhavati / sarvalokakriyānugataś ca dṛśyate / lokottaradharmagatisamavasaraṇaś ca bhavati / sarvadevanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyaśakrabrahmalokapālātirekavyūhālaṃkāraviṭhapanāprāptaś ca bhavati / sarvabuddhadharmaratimanasikāraṃ ca na vijahāti //

以逮如是聖慧勢力。承三昧力。成就諸行。解覚道意。以大善権智慧之力。現生死門。遊輒滅度。心性自然。已現其身。与眷属倶。往来囲繞。在憒閙中。而常専精。逮致寂定。本願之故。生在三界。不為世俗之所汚染。出入進退。寂寞惔怕。善権光明。靡所不耀。無所燋然。逮致仏慧。退捨声聞縁覚之地。獲仏蔵界。現在魔界。已過四魔。遊在其部。行度魔事。現在異学。一切諸邪。九十六種。六十二見。開化外異。令捨邪学。不違仏道。現在一切世間俗業。以等導利。度世之法。示在一切天竜鬼神。揵沓和。阿須倫。迦留羅。真陀羅。摩睺勒。人与非人。釈梵四天王。随其習俗。荘厳居服。清浄好妙。其心不捨法楽之娯。

菩薩如是。以大願力故。得智慧力故。従禅定智慧。生大方便力故。雖深愛涅槃。而現身生死。雖眷属囲繞。而心常遠離。以願力受生三界。而不為世法所汚。心常善寂。以方便力故。而還熾然。雖然不焼。随行仏智。転声聞辟支仏地。得至諸仏法蔵。而現於魔界。雖過四魔道。而現行魔行。雖現諸外道行。而深心不捨仏法。雖現身一切世間。而心常在出世間法。所有荘厳之事。勝諸天竜夜叉乾闥婆阿修羅迦楼羅緊那羅摩睺羅伽人非人。四天王。釈提桓因。梵天王。而不捨楽法愛法。

菩薩如是以大願力故。得智慧力故。従禅定智慧生大方便力故。雖深愛涅槃。而現身生死。雖眷属囲遶。而心常遠離。以願力故。受生三界。不為世法之所汚染。心常善寂。以方便力故。而還熾然。随行仏智。転声聞辟支仏地。至仏法蔵。而現魔界。雖過四魔。而現魔行。雖現外道行。而不捨仏済。雖現身一切世間。而心常在出世間法。一切所有荘厳之事。勝諸天竜夜叉非人。四天王。釈提桓因。梵天王。而不捨楽法愛法。

仏子。此菩薩得如是三昧智力。以大方便。雖示現生死。而恒住涅槃雖眷属囲遶。而常楽遠離雖以願力三界受生。而不為世法所染。雖常寂滅以方便力。而還熾然。雖然不焼。雖随順仏智。而示入声聞辟支仏地。雖得仏境界蔵。而示住魔境界。雖超魔道。而現行魔法。雖示同外道行。而不捨仏法。雖示随順一切世間。而常行一切出世間法。所有一切荘厳之事。出過一切天竜夜叉乾闥婆阿脩羅迦楼羅緊那羅摩睺羅伽。人及非人。帝釈梵王。四天王等之所有者。而不捨離楽法之心」

仏子菩薩得是智已。由三摩地智力修習所引妙慧。以大方便善巧力故示生死門。而其意楽住在涅槃眷属囲遶。常楽遠離以願力故三界受生。而非世法過患所汚雖常寂滅而以方便還示熾然。雖然不焼常順仏智。示人声聞及独覚地得仏境界蔵。示住魔境界趣四魔道現行魔法。示行一切諸外道行。而其意楽不捨仏法。示順一切世間業行。而常楽入出世法趣所有一切荘厳之事。皆過一切人天竜薬叉鬼神。及釈梵護世之所有者。而不捨楽法作意。