<<Previous

Ch. 8, § 22

(Japanese Tranl. by S. Tatsuyama:§22)

Next>>

tasyaivaṃ jñānasamanvāgatasya asyāṃ saptamyāṃ dūraṃgamāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya bahavo buddhā ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / bahūni buddhaśatāni bahūni buddhasahasrāṇi bahūni buddhaśatasahasrāṇi bahūni buddhanayutaśatasahasrāṇi bahvo buddhakoṭyo bahūni buddhakoṭīśatāni bahūni buddhakoṭīsahasrāṇi bahūni buddhakoṭīśatasahasrāṇi bahūni buddhakoṭīnayutaśatasahasrāṇy ābhāsam āgacchanty audārikadarśanena praṇidhānabalena ca / sa tāṃs tathāgatān arthataḥ samyaksaṃbuddhān dṛṣṭvodārādhyāśayena satkaroti gurukaroti mānayati pūjayati cīvarapiṇḍapātraśayanāsanaglānapratyayabhaiṣajyapariṣkāraiś ca pratipādayati / bodhisattvasukhopadhānaṃ copasaṃharati / saṃghagaṇasaṃmānanāṃ ca karoti / tāni ca kuśalamūlāny anuttarāyāṃ samyaksaṃbodhau pariṇāmayati /

斯慧如是。具足究暢菩薩道地。住於深遠。難逮巍巍玄逈之法。如是供養。無量不可計数百千億垓諸仏大聖。貢上衣食床臥之具。病痩医薬。所用為安。

菩薩成就如是智慧。住是遠行地中。値百千億万那由他諸仏。供養恭敬。尊重讃歎。衣服飲食。臥具医薬。

菩薩成就如是智慧。住遠行地。値百千万億那由他仏。恭敬供養。尊重讃歎。衣服飲食。臥具医薬。

仏子。菩薩成就如是智慧。住遠行地。以願力故。得見多仏。所謂見多百仏。乃至見多百千億那由他仏。於彼仏所。以広大心。増勝心。供養恭敬。尊重讃歎。衣服飲食。臥具医薬。一切資生。悉以奉施。亦以供養一切衆僧。以此善根。迴向阿耨多羅三藐三菩提。

仏子菩薩成就如是智慧。住此菩薩遠行地已。由広大見及以願力。現見多仏。多百仏。多千仏。多百千仏。多百千那庾多仏。多倶胝仏。多百倶胝仏。多千倶胝仏。多百千倶胝仏。多百千倶胝那庾多仏。菩薩見是如来応供正等覚已。悉以広大増上意楽。恭敬尊重承事供養。奉施衣服飲食臥具。病縁医薬諸資生具。奉献菩薩諸妙楽具。於僧伽衆而作恭敬。以此善根迴向無上正等菩提。