<<Previous

Ch. 8, § 23

(Japanese Tranl. by S. Tatsuyama:§23)

Next>>

tāṃś ca tathāgatān arhataḥ samyaksaṃbuddhān paryupāsate teṣāṃ ca sakāśād gauravacitrīkāreṇa satkṛtya dharmadeśanāṃ śṛṇoty udgṛhṇāti dhārayati / śrutvā ca yathāvat samāpattiprajñājñānālokena prayujyate / pratipattitaś cādhārayati śāsanasaṃdhārakaś ca bhavati teṣāṃ buddhānāṃ bhagavatām / asaṃhāryaś ca sarvaśrāvakapratyekabuddhābhisamayaparipṛcchāsu / tasya bhūyasyā mātrayā sattvānugrahāya gambhīradharmakṣāntir viśudhyati /

帰命稽首斯等如来。奉受諸仏之道化。過衆声聞縁覚法。独歩無侶所問以時又彼菩薩。用摂衆生。法忍清浄。

供養諸仏已。護持諸仏法。諸声聞辟支仏。智慧問難。所不能壊。是菩薩憐愍衆生故。法忍転得清浄。

供養諸仏。護持仏法。諸声聞辟支仏智慧問難所不能壊。是菩薩哀愍衆生故。法忍転浄。

復於仏所。恭敬聴法。聞已受持。獲如実三昧智慧光明。随順修行。於諸仏所。護持正法。常為如来之所讃喜。一切二乗。所有問難。無能退屈。利益衆生。法忍清浄。

尊重承事諸仏如来。恭敬尊重以希有想。聴聞正法聞已受持。以無顛倒等持慧智光明修行。以成就於諸仏所護持聖教。一切声聞及諸独覚。自現観中所有問難無能退屈。於彼多分饒益有情法忍得浄。