<<Previous

Ch. 8, § 24

(Japanese Tranl. by S. Tatsuyama:§24)

Next>>

tasyāsyāṃ saptamyāṃ dūraṃgamāyāṃ bodhisattvabhūmau sthitasya bodhisattvasyānekān kalpāṃs tāni kuśalamūlāny uttapyante pariśudhyanti karmaṇyāni ca bhavanti paryavadānaṃ cāgacchanty anekāni kalpaśatāny anekāni kalpasahasrāṇy anekāni kalpaśatasahasrāṇy anekāni kalpaniyutaśatasahasrāṇy anekāḥ kalpakoṭīr anekāni kalpakoṭiśatāny anekāni kalpakoṭisahasrāṇy anekāni kalpakoṭiśatasahasrāṇy anekāni kalpakoṭiniyutaśatasahasrāṇi tāni kuśalamūlāny uttapyante pariśudhyanti karmaṇyāni ca bhavanti paryavadānaṃ cāgacchanti //

遂転顕燿。其善徳本。無央数億百千姟劫。乃復益茂。清浄赫盛。

是菩薩。無量百千万億那由他劫。善根転勝清浄。

是菩薩無量百千万億那由他劫。善根転勝。

如是。経無量百千億那由他劫。所有善根転更増勝。

菩薩住此遠行地中。於無量劫此諸善根転得熾然。清浄堪能転復明浄。無量百劫無量千劫無量百千劫無量百千那庾多劫無量倶胝劫無量百倶胝劫無量千倶胝劫無量百千倶胝劫無量百千倶胝那庾多劫。此諸善根転復熾然転更明浄。