<<Previous

Ch. 8, § 25

(Japanese Tranl. by S. Tatsuyama:§25)

Next>>

tadyathāpi nāma bho jinaputrās tad eva jātarūpaṃ sarvaratnapratyuptaṃ bhūyasyā mātrayottaptataraṃ bhavati prabhāsvarataraṃ bhavaty asaṃhāryataraṃ ca bhavaty anyābhyo bhūṣaṇavikṛtibhyaḥ / evam eva bho jinaputrā asyāṃ saptamyāṃ dūraṃgamāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya tāni kuśalamūlāny upāyaprajñājñānābhinirhṛtāni bhūyasyā mātrayottaptatarāṇi bhavanti prabhāsvaratarāṇi paryavadātatarāṇy asaṃhāryatarāṇi ca bhavanti sarvaśrāvakapratyekabuddhaiḥ //

猶如仏子。而有琦珍。於衆宝中。光独明炤。巍巍無侶。如是仏子。菩薩住斯妙法難逮開士道業。以是徳本。逮成善権智度無極。遂更名顕成無上道。声聞縁覚。所不能逮。

仏子。譬如成錬真金。以諸好宝。荘飾間錯。転勝明好。余宝不及。諸仏子。菩薩亦如是。住菩薩遠行地中。諸善根。従方便智慧生。転勝明浄。無能壊者。

譬如真金。以諸好宝荘厳間錯。転勝明浄。余金不及。菩薩亦如是。住遠行地。一切善根従方便智慧生。転勝明浄。無能壊者。

譬如真金。以衆妙宝。間錯荘厳。転更増勝。倍益光明。余荘厳具。所不能及。菩薩住此第七地。所有善根。亦復如是。以方便慧力転更明浄。非是二乗之所能及。

仏子譬如金師。以所錬金作荘厳具。諸摩尼宝瑩飾厠填。甚為光麗極為明浄。余荘厳具所不能及。仏子菩薩住此第七遠行地中。此諸善根亦復如是。以方便慧之所引発。転得熾然転復明浄。一切声聞独覚善根不能映奪。