<<Previous

Ch. 8, § 26

(Japanese Tranl. by S. Tatsuyama:§26)

Next>>

tadyathāpi nāma bho jinaputrāḥ sūryābhā asaṃhāryā bhavanti sarvajyotirgaṇacandrābhābhiś caturṣu mahādvīpeṣu sarvasnehagatāni bhūyastvena pariśoṣayanti / sarvaśasyāni paripācayanti / evam eva bho jinaputrā asyāṃ saptamyāṃ dūraṃgamāyāṃ bodhisattvabhūmau sthitasya bodhisattvasya tāni kuśalamūlāny asaṃhāryāṇi bhavanti sarvaśrāvakapratyekabuddhaiś caturviparyāsagatāni ca sarvakleśasnehagatāni bhūyastvena pariśoṣayanti / kleṣāvilāni ca sarvasaṃtānāni paripācayanti /

猶如仏子日之弘光。月之台宮。光明所照。普遍天下。皆使豊熟。亦能乾燥汚泥之地。日月之光。亦無蔽礙。莫不能通利。如是仏子。菩薩住斯玄妙難逮開士道業。其功徳本無能逮者。徳転巍巍。皆化一切声聞縁覚。令懐羞恥。除衆塵労。使性清浄。

仏子。譬如日光。一切星宿月光。所不能及。閻浮提内。所有泥水。悉能乾竭。菩薩亦如是。住遠行地。善根転勝。一切声聞辟支仏。所不能及。又能乾竭衆生煩悩汚泥。

譬如日光。星宿月光所不能及。一切泥水悉能乾竭。菩薩亦如是。住遠行地。善根転勝。一切声聞辟支仏所不能及。又能乾竭煩悩汚泥。

仏子。譬如日光。星月等光。無能及者。閻浮提地。所有泥潦。悉能乾竭。此遠行地菩薩。亦復如是。一切二乗無有能及。悉能乾竭一切衆生諸惑泥潦。

仏子又如日光。不為一切衆星月光所能映奪。多分枯涸贍部州中穢湿泥潦。仏子菩薩住此遠行地中。此諸善根亦復如是。一切声聞独覚善根不能映奪。多分枯涸一切有情煩悩垢穢。