<<Previous

Ch. 8, § 27

(Japanese Tranl. by S. Tatsuyama:§27)

Next>>

tasya daśabhyaḥ pāramitābhya upāyakauśalyapāramitātiriktatamā bhavati na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bho jinaputrā bodhisattvasya dūraṃgamā nāma saptamī bodhisattvabhūmiḥ samāsanirdeśataḥ //

是為仏子菩薩大士玄妙難逮第七道住。

諸仏子。是名菩薩摩訶薩。第七遠行地。

諸仏子。是名略説菩薩摩訶薩遠行地。

此菩薩。十波羅蜜中。方便波羅蜜偏多。余非不行。但随力随分。仏子。是名略説菩薩摩訶薩第七遠行地。

彼於十種波羅蜜多方便善巧波羅蜜多以為増上。余到彼岸随力随分非不修行。仏子是名略説菩薩第七遠行地也。