tasya daśabhyaḥ pāramitābhya upāyakauśalyapāramitātiriktatamā bhavati na ca pariśeṣāsu na samudāgacchati yathābalaṃ yathābhajamānam / iyaṃ bho jinaputrā bodhisattvasya dūraṃgamā nāma saptamī bodhisattvabhūmiḥ samāsanirdeśataḥ //
        
      
          是為仏子菩薩大士玄妙難逮第七道住。
        
      
          諸仏子。是名菩薩摩訶薩。第七遠行地。
        
      
            諸仏子。是名略説菩薩摩訶薩遠行地。
          
        
              此菩薩。十波羅蜜中。方便波羅蜜偏多。余非不行。但随力随分。仏子。是名略説菩薩摩訶薩第七遠行地。
            
          
              彼於十種波羅蜜多方便善巧波羅蜜多以為増上。余到彼岸随力随分非不修行。仏子是名略説菩薩第七遠行地也。