<<Previous

Ch. 8, § 28

(Japanese Tranl. by S. Tatsuyama:§28)

Next>>

yasyāṃ pratiṣṭhito bodhisattvo bhūyastvena vaśavartī bhavati devarājaḥ kṛtī prabhuḥ sattvānām abhisamayajñānopasaṃhāreṣv aparyantaḥ sarvaśrāvakapratyekabuddhaparipṛcchāsu kuśalaḥ sattvān niyāmam avakrāmayitum / yac ca kiṃcit karmārabhate dānena vā priyavadyatayā vārthakiyayā vā samānārthatayā vā tat sarvam avirahitaṃ buddhamanasikārair dharmamanasikāraiḥ saṃghamanasikārair bodhisattvamanasikārair bodhisattvacaryāmanasikāraiḥ pāramitāmanasikārair bhūmimanasikārair balamanasikārair vaiśāradyamanasikārair āveṇikabuddhadharmamanasikārair yāvat sarvākāravaropetasarvajñajñānamanasikāraiḥ / kim iti sarvasattvānām agryo bhaveyaṃ śreṣṭho jyeṣṭho varaḥ pravara uttamo 'nuttamo nāyako vināyakaḥ pariṇāyako yāvat sarvajñajñānapratisaraṇo bhaveyam iti //

菩薩大士。若成七住。益得自在。若為天王。以随時慧。諸所興立。行精進業。若行布施。愛敬仁慈。有所勧利。等恵利義。心常念仏。未曽忘捨。乃至普慧。一智慜智。心初不念何時不逮成仏最正覚。処衆生中。而最聖尊。導利衆生。示一切智。

菩薩摩訶薩。住是地中。多作他化自在天王。諸根猛利。能発衆生。悟道善縁。所作善業。若布施若愛語。若利益若同事。皆不離念仏。不離念法。不離念諸菩薩摩訶薩伴。乃至不離念具足一切種智。常生是心。我何時。当於一切衆生中。為首為尊。乃至於一切衆生。為依止者。

菩薩住是地。多作他化自在天王。諸根猛利。能発衆生悟道因縁。所作善業。布施愛語。利益同事。皆不離念仏。不離念法。乃至不離念具足一切種智。常生是心。我当於一切衆生。為首為勝。乃至於一切衆生。為依止者。

菩薩住此地。多作自在天王。善為衆生。説証智法。令其証入。布施愛語利行同事。如是一切諸所作業。皆不離念仏。乃至不離念具足一切種。一切智智。復作是念。我当於一切衆生中。為首為勝。乃至為一切智智依止者。

菩薩安住於此地時。受生多作他化自在天王。善授一切声聞独覚現観方便。能令有情入離生正性。諸所作業或以布施或以愛語。或以利行或以同事。此等一切悉皆不離仏作意法作意。僧伽作意菩薩作意。菩薩行作意到彼岸作意。諸地作意仏力作意。無所畏作意仏不共法作意。乃至不離一切行相勝妙。相応一切智智作意。常作願言我当一切諸有情中。為首為勝為殊勝為妙為微妙為上為無上。為導為将為帥。乃至願得一切智智所依止処。