<<Previous

Ch. 10, § 4

(Japanese Tranl. by S. Tatsuyama:§4)

Next>>

sa evaṃjñānānugatayā buddhyā sattvacittagahanopacāraṃ ca yathābhūtaṃ prajānāti / kleśagahanopacāraṃ ca / karmagahanopacāraṃ ca / indriyagahanopacāraṃ ca / adhimuktigahanopacāraṃ ca / dhātugahanopacāraṃ ca āśayānuśayagahanopacāraṃ ca / upapattigahanopacāraṃ ca / vāsanānusandhigahanopacāraṃ ca / trirāśivyavasthānagahanopacāraṃ ca yathābhūtaṃ prajānāti /

如是慧明。覚了所帰。如審解知衆生心行。所可取捨。塵労之垢。所受禍福。摂取諸根所行。篤信諸種帰趣心性衆結造行之処。所生受処所居止処。決了三聚。業所至奏。知如審諦。

随順如是智慧。如実知菩提心所行難。知諸煩悩難。業難諸根難。願楽難性難。志心難深心難。生難残気難。三聚差別難。

随順如是智慧。知菩提心所行難。知煩悩難。業難。諸根難。欲難。性難。直心難。使心難。生難。習気難。三聚差別難。

此菩薩。以如是智慧。如実知衆生心稠林。煩悩稠林。業稠林。根稠林。解稠林。性稠林。楽欲稠林。随眠稠林。受生稠林。習気相続稠林。三聚差別稠林。

彼以如是随智行慧。如実了知諸有情心近稠林行。煩悩近稠林行。業近稠林行。根近稠林行。勝解近稠林行。種性近稠林行。意楽随眠近稠林行。受生近稠林行。習気相続近稠林行。三聚安立近稠林行。皆如実知。