<<Previous

Ch. 10, § 5

(Japanese Tranl. by S. Tatsuyama:§5)

Next>>

sa sattvānāṃ cittavaimātratāṃ ca yathābhūtaṃ prajānāti / cittavicitratāṃ ca cittakṣaṇalaghuparivartabhaṅgābhaṅgatāṃ ca cittāśarīratāṃ ca cittānantyasarvataḥprabhūtatāṃ ca cittaprabhāsvaratāṃ ca cittasaṃkleśaniḥkleśatāṃ ca cittabandhavimokṣatāṃ ca cittamāyāviṭhapanatāṃ ca cittayathāgatipratyupasthānatāṃ ca yāvad anekāni cittanānātvasahasrāṇi yathābhūtaṃ prajānāti /

察衆生心。所行是非。若干品心。其心須臾而有進退。若合若散。其心無身。心不可限。一切普興。心為顕耀。其心若塵。若無塵労。若有縛心。及与解心。亦如幻化。暁了其心。所帰住止因縁進退。

知衆生諸心差別相。心雑相。心軽転相。心壊不壊相。心無形相。心無辺遍自在相。心清浄差別相。心垢相。心無垢相。心縛相。心解相。心諂曲相。心質直相。心随道相。皆如実知。

知衆生諸心差別相。荘飾世心相。速転心相。壊不壊心相。無形心相。無辺自在心相。清浄差別心相。垢無垢心相。縛解心相。諂曲質直心相。随道心相。皆如実知。

此菩薩。如実知衆生心種種相。所謂雑起相。速転相。壊不壊相。無形質相。無辺際相。清浄相。垢無垢相。縛不縛相。幻所作相。随諸趣生相。如是。百千万億。乃至無量。皆如実知。

於是菩薩如実了知諸有情心種種之性。謂心雑性。心相速転壊不壊性。心無質性。心無辺際於一切処皆充足性。心本浄性。心有雑染無雑染性。心縛解性。心幻起性。心随諸趣現前住性。乃至無量百千種種心差別性。皆如実知