<<Previous

Ch. 10, § 6

(Japanese Tranl. by S. Tatsuyama:§6)

Next>>

sa kleśānāṃ dūrānugatatāṃ ca yathābhūtaṃ prajānāti / prayogānantatāṃ ca / sahajāvinirbhāgatāṃ ca / anuśayaparyutthānaikārthatāṃ ca / cittasaṃprayogāsamprayogatāṃ ca / upapattisandhiyathāgatipratyupasthānatāṃ ca / traidhātukavibhaktitāṃ ca / tṛṣṇāvidyādṛṣṭiśalyamānamahāsāvadyatāṃ ca / trividhakarmaṇidānānupacchedatāṃ ca / samāsato yāvac caturaśītikleśacaritanānātvasahasrānupraveśatāṃ ca yathābhūtaṃ prajānāti /

又其塵労。玄絶遠遊。療治当来。等類無業。諸結因縁。所遊居処。心之合会。在一処所。若有別離。有所生処。周旋現在。進止行来。分別三界恩愛無明。諸見病痛自大愚痴。無極罪殃。断截滅除。三蔵之珍。暁了審知。入至計常。八万四千。衆塵労行。

是菩薩。知煩悩深相。知浅相。知煩悩心伴相不離相。知使纒差別相。知是心相応不相応相。知是生時得果報相。知是三界中差別相。知愛痴見深入如箭相。知憍慢痴重罪相。知是三業因縁不断相。略説乃至如実知入八万四千煩悩行差別相。

是菩薩知煩悩深相。浅相。知心伴相。不相離相。知使纒差別相。知是心相応不相応相。随是生時得果報相。知三界中差別相。知愛痴見深入如箭相。知憍慢痴重罪相。知是三業因縁不断相。乃至如実知八万四千煩悩行差別相。

又知諸煩悩種種相。所謂久遠随行相。無辺引起相。倶生不捨相。眠起一義相。与心相応不相応相。随趣受生而住相。三界差別相。愛見痴慢如箭深入過患相。三業因縁不絶相。略説。乃至八万四千。皆如実知。

又此菩薩了知煩悩遠随行性。於加行無辺性。皆悉倶生不相離性。随眠与纒一処住性。与心相応不相応性。受生相続随趣住性。於三界中差別之性。渇愛無明及見箭鏃是意罪性。三業因縁不断絶性。略説乃至八万四千。諸煩悩行差別之性。皆如実知