<<Previous

Ch. 10, § 7

(Japanese Tranl. by S. Tatsuyama:§7)

Next>>

sa karmaṇāṃ kuśalākuśalāvyākṛtatāṃ ca yathābhūtaṃ prajānāti / vijñaptyavijñaptitāṃ ca / cittasahajāvinirbhāgatāṃ ca / svarasakṣaṇakṣīṇabhaṅgopacayāvipraṇāśaphalānusandhitāṃ ca / vipākāvipākatāṃ ca / kṛṣṇaśuklākṛṣṇaśuklānekadeśakarmasamādānavaimātratāṃ ca / karmakṣetrāpramāṇatāṃ ca / āryalaukikapravibhaktitāṃ ca / lokottaradharmavyavasthānatāṃ ca / (sopādānānupādānatāṃ ca / saṃskṛtāsaṃskṛtatāṃ ca /) dṛṣṭadharmopapadyāparaparyāyavedanīyatāṃ ca / yānāyānaniyatāniyatatāṃ ca / samāsato yāvac caturaśītikarmanānātvasahasrapravibhaktivicayakauśalyaṃ ca yathābhūtaṃ prajānāti /

未決罪福善不善義。教告無明。使乱心党。令無異業。思惟衆祐。以致報応。積聚衆利。所親造行。不失果実。所報無報。黒冥清明。無闇結白。如是辞語。所行縁報。而有斉限。罪福田地。則無有量。賢聖処世。所行治事。現在罪福。当来所習。方可更歴。解乗所趣。不了所趣。暁解分別。方便随時。常等識知八万四千。若干品罪。知審所由所趣。

是菩薩。知諸業善不善無記相。分別未分別相。心伴相不離相自然尽相。行道尽相。種相集相。不失果報相。次第相。有報相無報相。黒黒報相。白白報相。黒白黒白報相。非黒非白能尽業相。知業起処相。受業法別異相。知無量因縁起業相。知世間業出世間業差別相。現報相生報相後報相。随諸業定相不定相。略説。乃至如実知八万四千諸業差別相。

是菩薩知諸業善不善無記相。分別不可分別相。心伴相。不相離相。自然尽相。行道尽相。種種集相。不失果報相。次第相。有報相。無報相。黒黒報相。白白報相。黒白黒白報相。非黒非白能尽業相。知業起相。受業法差別相。知無量因縁起業相。知世間業出世間業差別相。現報相生報相。後報相。随諸乗定相。不定相。乃至如実知八万四千諸業差別相。

又知諸業種種相。所謂善不善無記相。有表示無表示相。与心同生不離相。因自性刹那壊而次第集果不失相。有報無報相。受黒黒等衆報相。如田無量相。凡聖差別相。現受生受後受相。乗非乗定不定相。略説。乃至八万四千。皆如実知。

又此菩薩了知諸業善不善無記性。有表無表性。与心共生不相離性。自相因壊積集不失果相続性。有報無報性。黒業白業黒白倶業。不黒不白業受差別性。業田無量性。聖凡有情業差別性。現法生起後所受性。於乗非乗定不定性。乃至無量百千種種業差別性。皆如実知