<<Previous

Ch. 10, § 8

(Japanese Tranl. by S. Tatsuyama:§8)

Next>>

sa indriyāṇāṃ mṛdumadhyādhimātratāṃ ca yathābhūtaṃ prajānāti / pūrvāntāparāntasambhedāsambhedatāṃ ca / udāramadhyanikṛṣṭatāṃ ca / kleśasahajāvinirbhāgatāṃ ca / yānāyānaniyatāniyatatāṃ ca / yathāparipakvāparipakvavaineyikatāṃ ca / indriyajālānuparivartanalaghubhaṅganimittagrahaṇatāṃ ca / indriyādhipatyānavamardanīyatāṃ ca / vivartyāvivartyendriyapravibhāgatāṃ ca / dūrānugatasahajāvinirbhāganānātvavimātratāṃ ca / samāsato yāvad anekānīndriyanānātvasahasrāṇi yathābhūtaṃ prajānāti / so 'dhimuktīnāṃ mṛdumadhyādhimātratāṃ ca yathābhūtaṃ prajānāti / yāvad anekāny adhimuktinānātvasahasrāṇi yathābhūtaṃ prajānāti / sa dhātūnāṃ mṛdumadhyādhimātratāṃ ca yathābhūtaṃ prajānāti / yāvad anekāni dhātunānātvasahasrāṇi yathābhūtaṃ prajānāti / sa āśayānāṃ mṛdumadhyādhimātratāṃ ca yathābhūtaṃ prajānāti / yāvad anekāny āśayanānātvasahasrāṇi yathābhūtaṃ prajānāti /

彼達諸根柔劣中間明了之本。取要言之。随衆生本。前世宿命。毀壊之事。不壊之業。微妙中間。下劣之行。塵労伴党。無有財業。従本行心。能以決了。若不決了。開化真厚。諸根羅網。分別退転。摂取衆想。諸相豪劣。周旋往来。進退無迴。解暢三世。遠遊無窮。独歩無侶。於若干品。常以平等。八万四千若干種根。悉能知之。取要言之。其篤信楽。柔劣中間。諸根明達。常随諸根八万四千。所壊篤信。而悉暢了。若干種品諸衆生行。其界柔劣。中間明達。随従諸根八万四千。諸種四大。上中下心。性行善悪。解暢諸根之所帰趣。

是菩薩。知諸根軟中利差別相。知先際後際別異相不別異相。知上中下相。知煩悩伴相。不相離相。随諸乗定相不定相。淳熟相未淳熟相。随心行相。易壊相。深取相。増上相。不可壊相。転相。不転相。三世差別相。深隠共生差別相。略説。乃至如実知八万四千諸根差別相。是菩薩。知衆生諸欲楽軟中利相。略説。乃至如実知八万四千欲楽差別相。是菩薩。知諸性軟中利相。略説。乃至如実知八万四千諸性差別相。是菩薩。知深心軟中利相。略説。乃至如実知八万四千深心差別相。

是菩薩知諸根軟中上差別相。知先後際別異不別異相。知上中下相。知煩悩伴相。不相離相。随諸乗定相。不定相。淳熟相。未淳熟相。随根転相。易壊相。深取相相。増上相。不可壊相。転相。不転相。三世差別相。久遠共生差別相。乃至如実知八万四千諸根差別相。是菩薩知諸欲軟中上差別相。乃至如実知八万四千諸欲差別相。是菩薩知諸性軟中上差別相。乃至如実知八万四千諸性差別相。是菩薩知直心軟中上差別相。乃至如実知八万四千直心差別相。

又知諸根。軟中勝相。先際後際差別無差別相。上中下相。煩悩倶生不相離相。乗非乗定不定相。淳熟調柔相。随根網軽転壊相。増上無能壊相。退不退差別相。遠随共生不同相。略説。乃至八万四千。皆如実知。又知諸解軟中上。諸性軟中上。楽欲軟中上。皆略説。乃至八万四千。

又此菩薩了知勝解軟中勝性。前際後際有差別無差別性。上中下性。与煩悩共不相離性。於乗非乗定不定性。知已成熟未成熟性。根網随転速壊取相性。由勝解増上無能摧壊性。有退無退勝解差別性。久遠随行共生異性。略要言之。乃至無量百千種種勝解差別皆如実知
又此菩薩了知種性軟中勝性。前際後際有差別無差別性。上中下性。与煩悩共生不相離性。於乗非乗定不定性。知已成熟未成熟性。根網随転速壊取相性。由種性増上無能摧壊性。有退無退種性。差別性。久遠随行共生異性。略要言之。乃至無量百千種種種性差別皆如実知
又此菩薩了知意楽軟中勝性。前際後際有差別無差別性。上中下性。与煩悩共生不相離性。於乗非乗定不定性。知已成熟未成熟性。根網随転速壊取相性。由意楽増上無能摧壊性。有退無退意楽差別性。久遠随行共生異性。略要言之。乃至無量百千種種意楽差別皆如実知