<<Previous

Ch. 10, § 9

(Japanese Tranl. by S. Tatsuyama:§9)

Next>>

so 'nuśayānām āśayasahajacittasahajatāṃ ca yathābhūtaṃ prajānāti / cittasamprayogatāṃ ca viprayogavibhāgadūrānugatatāṃ ca / anādikālānudghaṭitatāṃ ca / sarvadhyānavimokṣasamādhisamāpattyabhijñāprasahyatāṃ ca / traidhātukasandhisunibaddhatāṃ ca / anādikālacittanibandhasamudācāratāṃ ca / āyatanadvārasamudayavijñaptitāṃ ca / pratipakṣālābhādravyabhūtatāṃ ca / bhūmyāyatanasamavadhānāsamavadhānatāṃ ca / ananyāryamārgasamudghaṭanatāṃ ca yathābhūtaṃ prajānāti /

彼心性行。心意伴侶。志造𬿆党。其心合会。或有別離。玄逈遠遊。若有自大。無有自大。其意調順。無有衆厭。亦不懈廃。皆承一心脱門三昧正受神通之宜。而無合会。縛著三界。願至実心。不習衆行。習入道門。無言教矣。不倚伴党。無財業事。無異無侶。修治道門。審諦知正。

是菩薩。分別知諸結使有伴。共心生不共心生心相応心不相応。深入相。無始来随悩衆生相。与一切禅定。解脱神通相違。堅繋縛。三界繋。無量心。而不現前。開諸業門。而無所知。可対治相。無所有相。無定事相。不異聖道相。滅動相。

是菩薩知諸使共心生不共心生。心相応心不相応。無始来悩衆生相。与一切禅定解脱神通相違相。三界繋相。無量心不現前相。開煩悩門相。不知対治相。無所有相。無聖道開法門相。皆如実知。

又知諸随眠種種相。所謂与深心共生相。与心共生相。心相応不相応差別相。久遠随行相。無始不抜相。与一切禅定解脱三昧三摩鉢底神通相違相。三界相続受生繋縛相。令無辺心相続現起相。開諸処門相。堅実難治相。地処成就不成就相。唯以聖道抜出相。

又此菩薩了知随眠与意楽共生与心共生性。与心相応及不相応不相離性。久遠随行性。無始世来未曽吐性。以諸静慮解脱等持等至神通難摧伏性。能繋縛三界受生相続性。従無始世心縛現行性。処門集了別性。得対治事実性。他処和会不和会性。唯以聖道能吐出性。皆如実知